यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कक्खटपत्रकः, पुं, (कक्खटानि प्रकाशान्वितानि पत्राणि यस्य । कप् ।) वृक्षविशेषः । पाट इति भाषा । तत्पर्य्यायः । पट्टः २ वाजशलः ३ शाणिः ४ चिमः ५ । इति शब्दमाला ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कक्खटपत्रक¦ पु॰ कक्खटं प्रकाशान्वितं पत्रमस्य। (पाट)वृक्षभेदे शब्दमा॰

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कक्खटपत्रक¦ m. (-कः) A plant of the fibres of which a kind of rope is made, (Corchorus olitorius, Rox.) E. कक्खट hard, पत्र a leaf, and कन् aff.

"https://sa.wiktionary.org/w/index.php?title=कक्खटपत्रक&oldid=255556" इत्यस्माद् प्रतिप्राप्तम्