कक्षीवट्
यन्त्रोपारोपितकोशांशः
सम्पाद्यताम्Purana index
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
(I)--a राजऋषि becoming a ब्राह्मण. वा. ९१. ११७.
(III)--the son born of दीर्घतमस् to Bali's slave girl: Followed his father Gautama afterwards to Giri- vraja (Giripraja-वा। प्।) and got engaged in तपस्। Attained [page१-297+ २८] Brahmahood at the place with his brother चक्षुस्. Father of १००० sons known as कूष्माण्ड Gautamas and कृष्णाङ्- gas. फलकम्:F1: Br. III. ७४. ७१, ९५ & ९९; वा. ९९. ७०, ९३-7.फलकम्:/F A मन्त्रकृत् and of the अङ्गिरस branch. फलकम्:F2: M. १४५. १०५; वा. ५९. १०२.फलकम्:/F