यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कक्षीवत्¦ पु॰ कक्ष्या अस्त्यस्य मतुप् नि॰ संज्ञायां संप्रसारणंदीर्घश्च। स्फोटायने ऋषिभेदे हेमच॰। अन्यत्र कक्ष्यावत्कक्ष्यायुक्ते।
“सोमानं स्वरणं कुणुहि ब्रह्मणस्पते। क-क्षीवन्तं यओशिजः” निरु॰ श्रुतिः कक्षीवान् कक्ष्या-वान् निरु॰। मनुष्यकक्ष एवाभिप्रेतः इति निरु॰।
“शतं कक्षीवां असुरस्य” ऋ॰

१ ,

१२

६ ,

२ ,
“अहं मनुर-रभवं सूर्य्यश्चाहं कक्षीवां ऋषिरस्मि विप्रः” ऋ॰

४ ,

२६ ,


“कक्षीवान् दीर्घतमसः पुत्रस्तत्संज्ञकः” भा॰। अयञ्चाङ्गिरोगोत्रोत्पन्नः।
“यवक्रीतश्च रैभ्यश्च अमावसुपरावसू। औशिजश्चैव कक्षीवान् बलश्चाङ्गिरसः सुताः” भा॰ अनु॰

१५

० अ॰।
“यवक्रीतोऽथ रौभ्यश्च कक्षीवानौ-शिजस्तथा” भा॰ अनु॰

१६

५ अ॰। अयञ्च गोत्रप्रवर्त्तकः
“कक्षीवतामाङ्गिरसौचथ्यगौतमौशिजकाक्षीवतेति। आश्व॰श्रौ॰

१२ ,

११ ,

३ , कक्षीवतोऽपत्यम् अण्। काक्षीवततत्पुत्रे प्रवरर्षिभेदे।
“कक्षीवन्तं यओशिजः इतिश्रुतिमधिकृत्य उशिजः पुत्रः उशिग् वष्टेः कान्तिकर्म्मणः” निरुक्तोक्तेः औशिजशब्द तालव्यमध्यएव साधुः भारतेमूर्द्धन्यमध्यपाठः लिपिकरप्रमादकृत एव। एवं श्रुतिसूत्रभारतादौ पा॰ सूत्रे च ईकारमध्यपाठदर्शनात् हेम॰ कक्षी-वच्छब्द एव। शब्दकल्पद्रुमे कक्षावच्छब्दकल्पनं निर्मूलम्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कक्षीवत् [kakṣīvat], m. [कक्ष्या-मत् Mbh. on P.VI.1.37] N. of a renowned Ṛiṣi, sometimes called Pajriya; author of several hymns of the Ṛigveda; कक्षीवन्तं य औशिजः Rv.1.18.1

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कक्षीवत् m. (for कक्ष्या-वत्Ka1s3. on Pa1n2. 8-2 , 12 ), N. of a renowned ऋषि(sometimes called पज्रिय; he is the author of several hymns of the ऋग्- वेद, and is fabled as a son of उशिज्and दीर्घ-तमस्) RV. AV. S3a1n3khS3r. etc.

कक्षीवत् m. pl. ( अन्तस्)the descendants of कक्षीवत्RV. i , 126 , 4.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(II)--a sage who called on भीष्म on his death bed. फलकम्:F1:  भा. 1. 9. 7.फलकम्:/F An अङ्गिरस् and a मन्त्रकृत्; a क्षत्रोपेत- द्विज। फलकम्:F2:  Br. II. ३२. १११; III. ६६. ८८.फलकम्:/F
(IV)--a pupil of पौष्पिञ्जि. Vi. III. 6. 6.
"https://sa.wiktionary.org/w/index.php?title=कक्षीवत्&oldid=427146" इत्यस्माद् प्रतिप्राप्तम्