यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कङ्कटः, पुं, (कं देहं कटति आवृणोतीति । क + कट + अच् । अथवा-ककि लौल्ये इति कङ्कते क्षणेन नाशतां याति अचिरस्थायित्वात् ककि + अटन् ।) (कवचः । इत्युणादिकोषः ॥ प्रतिसंस्कृतेनामरश्च ॥ (यथा, रघुः । ७ । ५९ । “सर्व्वायुधैः कङ्कटभेदि- भिश्च” ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कङ्कट¦ पु॰ कं देहं कटति क + कट--मुम् च्, ककि लौल्येअटन् वा।

१ कवचे।
“सर्वायुधैः कङ्गटभेदिभिश्च” रघुःतेन निर्वृत्तादि कुमुदा॰ चतुरर्थ्याम् ठक्। कङ्कटिकतन्निर्वृत्तादौ त्रि॰। चतुरर्थ्यां काशा॰ इल। कङ्कटिलतदर्थे। प्रेक्षा॰ चतुरर्थ्याम् इनि। कङ्कटिन् तदर्थे त्रि॰। अस्त्यर्थे इनि। तद्युक्ते बद्धकवचे त्रि॰। उभयत्र स्त्रियांङीप्। स्वार्थे कन्। कङ्कटकोऽप्यत्र।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कङ्कट¦ m. (-टः) Mail, defensive armour. E. ककि to go, Unadi affix अटन्, and with कन् added कङ्कटक।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कङ्कटः [kaṅkaṭḥ] कङ्कटकः [kaṅkaṭakḥ], कङ्कटकः 1 Mail; defensive armour; military accoutrements; कङ्कटोन्मुक्तदेहैः Ve.2.27,5.1; R.7.59; Śi.18.2; उरच्छदः कङ्कटको जगरः कवचो$स्त्रियाम् Amar. ...व्यूढकङ्कटको युवा Śiva. B.24.33.

An iron hook to goad an elephant (अङ्कुश). -Comp. -शत्रुः N. of a plant (Mar. सालवण).

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कङ्कट m. ( कङ्क्Un2. iv , 81 ), armour , mail R. Ragh. Ven2is.

कङ्कट m. an iron hook (to goad an elephant) L.

कङ्कट m. boundary , limit

कङ्कट m. pl. N. of a people VarBr2.

"https://sa.wiktionary.org/w/index.php?title=कङ्कट&oldid=494334" इत्यस्माद् प्रतिप्राप्तम्