यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कङ्कतिका, स्त्री, (कङ्कते मूर्द्धजेन सम्बन्धं गर्च्छतीति । ककिगतौ बाहुलकादतच् । गौरादित्वात् ङीष् स्वार्थे कन् केण इति ह्रस्वः । यद्वा कस्य शिरसो- ऽङ्काः । शकग्ध्वादित्वात् सन्धिः । कङ्केषु अतति ततः क्वुन् । तत इत्वं टाप् च ।) केशप्रसाधनार्थ- काष्ठादिनिर्म्मितद्रव्यम् । चिरुणी का~कुइ इत्यादि भाषा । तत्पर्य्यायः । प्रसाधनी २ । इत्यमरः । २ । १९० ॥ कङ्कती ३ कङ्कतम् ४ प्रसाधनम् ५ । इति तट्टीका । केशमार्जनम् ६ । इति जटाधरः ॥ फली ७ फलिक्त ८ फलिः ९ । इति शब्दरत्नावली ॥ अस्य गुणाः । धूलीजन्तुमलकण्डुशिरोरोगनाशि- त्वम् । कान्तिकेशवृद्धिकेशप्रसन्नताकारित्वञ्च । इति राजवल्लभः । नागबला । इति वैद्यकम् ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कङ्कतिका स्त्री।

केशमार्जनी

समानार्थक:प्रसाधनी,कङ्कतिका

2।6।139।2।2

समुद्गकः सम्पुटकः प्रतिग्राहः पतद्ग्रहः। प्रसाधनी कङ्कतिका पिष्टातः पटवासकः॥

सम्बन्धि1 : मनुष्यः

पदार्थ-विभागः : उपकरणम्,गार्हिकोपकरणम्

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कङ्कतिका f. a comb

कङ्कतिका f. Sida Rhombifolia Bhpr.

"https://sa.wiktionary.org/w/index.php?title=कङ्कतिका&oldid=494340" इत्यस्माद् प्रतिप्राप्तम्