यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कङ्कपत्रः, पुं, (कङ्कस्य पक्षिविशेषस्य पत्रमेव पत्रं पक्षो यस्य ।) बाणविशेषः । इति हलायुधः ॥ (यथा रामाथणे ६ । २८ । ४ । “विव्यधुर्घोररूपास्ते कङ्कपत्रैरजिह्मगैः” ॥ कङ्कस्य पक्षिविशेषस्य पत्रम् । यथा, “नखप्रभाभूषितकङ्कपत्त्रे” ॥ रघुः २ । ३१ ॥)

"https://sa.wiktionary.org/w/index.php?title=कङ्कपत्रः&oldid=121926" इत्यस्माद् प्रतिप्राप्तम्