यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कङ्कपुरी¦ स्त्री कं सुखं तेन कायति प्रकाशते कै--क कर्म्म॰। कासीपुर्य्यां तस्यां वसतां हि सुखबाहुल्यात् तथात्वम्।
“असिं ह्युपस्पृश्य पुनःपुनः स (असस्त्यः) प्रासादमालाःपरितोविलोकयन्। उवाच नेत्रे! स चले! प्रपश्यतंकासीं युवां कङ्कपुरी त्वियं वत” काशी॰

३ अ॰।

"https://sa.wiktionary.org/w/index.php?title=कङ्कपुरी&oldid=255836" इत्यस्माद् प्रतिप्राप्तम्