यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कङ्करोलः, पुं, (कङ्क इव लोलः लस्य रः ।) निको- चकष्टक्षः । इति शब्दचन्द्रिका ॥ का~करोल इति ख्याता लता च ॥

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कङ्करोलः [kaṅkarōlḥ], The plant Alangium Hexapetalum (निकोचक; Mar. पिस्ता).

"https://sa.wiktionary.org/w/index.php?title=कङ्करोलः&oldid=255853" इत्यस्माद् प्रतिप्राप्तम्