यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कङ्कालः, पुं, (कं सुखं शिरो वा कालयति क्षिप- तीति कं + कालि + अच् ।) शरीरास्थि । इत्य- मरः । २ । ६ । ६९ ॥ समुदितशरीरास्थिसंषात- स्त्वङ्मांसरहितः । इति भरतः ॥ तत्पर्य्यायः । करङ्कः २ अस्थिपञ्जरः ३ । इति वैद्यकम् ॥ (यथा, सुन्दोपसुन्दोपाख्याने २ । २४ । “अस्थिकङ्काल- सङ्कीर्णा भूर्बभूव” ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कङ्काल पुं।

शरीरगतास्थिपञ्चरः

समानार्थक:कङ्काल

2।6।69।1।1

स्याच्छरीरास्थ्नि कङ्कालः पृष्ठास्थ्नि तु कशेरुका। शिरोस्थनि करोटिः स्त्री पार्श्वास्थनि तु पर्शुका॥

पदार्थ-विभागः : अवयवः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कङ्काल¦ पु॰ कं सुखं शिरो वा कालयति क्षिपति कल-अच्। त्वङ्मांसरहितशरीरारम्भकेऽस्थिसञ्चये अस्थिपञ्जरे।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कङ्काल¦ m. (-लः) The skeleton. E. ककि to go, कालच् aff.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कङ्काल mn. a skeleton MBh. Katha1s. etc.

कङ्काल m. a particular mode in music.

"https://sa.wiktionary.org/w/index.php?title=कङ्काल&oldid=494347" इत्यस्माद् प्रतिप्राप्तम्