यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कङ्कालाः [kaṅkālāḥ] लम् [lam], लम् A skeleton; जरत्कङ्कालमालोक्यते Māl. 5.14. किं न पश्यति भवान् विपन्नपन्नगानेककङ्कालसंकुलं महाश्मशानम् । Nāg.4. कङ्कालक्रीडनोत्कः कलितकलकलः कालकालीकलत्रः Udb. -लः A particuler mode in music. -Comp. -मालिन् m. N. of Śiva. -शेष a. reduced to a skeleton (remaining in the form of a skeleton); ते चैते पुरतः पिशाचवदनाः कङ्कालशेषाः खराः U.3.43.

"https://sa.wiktionary.org/w/index.php?title=कङ्कालाः&oldid=255909" इत्यस्माद् प्रतिप्राप्तम्