यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कङ्खम्, क्ली, (कं सुखं खलत्यनेन । खल + बाहुलकात् डः ।) भोगः । इति शब्दमाला ॥ (कं + खं । ब्रह्म । यथा छान्द्योगोपनिषदि ४ । १० । ५ । “प्राणो ब्रह्म कं ब्रह्म खं ब्रह्मेति सहोवाच विजानाम्यहं यत्प्राणो ब्रह्म कञ्चतु खञ्च न विजाना- मीति ते होचुर्यदेव कं तदेव खं यदेव खं तदेवक- मिति प्राणश्च हास्मै तदाकाशञ्चोचुः” ॥)

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कङ्खम् [kaṅkham], Enjoyment, fruition.

"https://sa.wiktionary.org/w/index.php?title=कङ्खम्&oldid=255975" इत्यस्माद् प्रतिप्राप्तम्