यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कचुः, स्त्री, (कचते शोभते । कच् + उन् ।) कच्ची । स्वनामख्यातगुल्मः । इति पुराणम् ॥ मूलशाक- विशेषः । यथा, -- “कदली दाडिमी धान्यं हरिद्रा माणकं कचुः । विल्वोऽशोको जयन्ती च विज्ञेया नवपत्रिका” ॥ इति तिथ्यादितत्त्वे दुर्गोत्सवतत्त्वम् ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कचु¦ स्त्री कच--उन्। स्वनामख्यात कन्दभेदे
“कदली दाढिमीधान्यं हरिद्रा मानकं कचुः। विल्वोऽशोको जयन्ती चविज्ञेया नवपत्रिकाः” दुर्गो॰ त॰। कचुस्था कालिका।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कचु¦ f. (-चुः) An esculent root, (Arum colocasia and other kinds, many of which are cultivated for food:) see कच्वी।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कचुः [kacuḥ], f. An esculent root; see कच्वी.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कचु f. Arum Colocasia (an esculent root cultivated for food ; See. कच्वी).

"https://sa.wiktionary.org/w/index.php?title=कचु&oldid=494375" इत्यस्माद् प्रतिप्राप्तम्