यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कच्चित्, व्य, (कच्च चिच्च अनयोः समाहारः । कोः कदादेशः । अथबा काम्यते इति कद् चीयते निश्चीयते यस्मात् । कम + विच् । चि + क्विप् ततः पृषोदरादित्वात् मस्य दकारत्वम् ।) काम- प्रवेदनम् । इष्टपरिप्रश्नः । इत्यमरः । ३ । ४ । १ । यथा, “कच्चित् जीवति मे तातः” ॥ (तथा, रघुः । ५ । ५ । “आपद्यते न व्ययमन्तरायैः कच्चिन्महर्षे स्त्रिविधं तपस्तत्” ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कच्चित् अव्य।

कामप्रवेदनम्

समानार्थक:कच्चित्

3।4।14।1।2

ननु च स्याद्विरोधोक्तौ कश्चित्कामप्रवेदने। निष्षमं दुष्षमं गर्ह्ये यथास्वं तु यथायथम्.।

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कच्चित्¦ अव्य॰ काम्यते कम--विच्--कन् चीयते निश्चीयतेयस्मांत् कम् + चि--क्विप् पृषो॰ मस्य दः। स्वाभिलषित-ज्ञापनाय कृते कामप्रवेदनरूपे

१ प्रश्रे,

२ हर्षे,

३ मङ्गले च। कच्चिन्महर्षेस्त्रिविधं तपस्तत्”
“कच्चिदुपप्लवोवः” इति च रघुः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कच्चित्¦ ind.
1. A particle implying wish or desire, (may it be so;) also introducing a kind enquiry, (I hope that it is so, &c.)
2. A particle implying an alternative, whether, whether or not. E. कत् for कुत् bad, and चित् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कच्चित् [kaccit], ind. A particle of (1) interrogation (often translatable by 'I hope'); कचिदेतच्छ्रुतं पार्थ Bg.18.72. कच्चित् अहमिव विस्मृतवानसि त्वम् Ś.6; कच्चिन्मृगीणामनघा प्रसूतिः R.5.7; also 5, 6, 8, 9. (b) joy; (c) auspiciousness.

"https://sa.wiktionary.org/w/index.php?title=कच्चित्&oldid=256119" इत्यस्माद् प्रतिप्राप्तम्