यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कज, इ रुहे । जन्मनि । सौत्रधातुरयम् । इति कविकल्पद्रुमः ॥ इ कञ्जारः । रुहो जन्म । कृद्धोः कभावे इति भावे कः । इति दुर्गादासः ॥

कजम्, क्ली, (के जले जायते जातं वा । जन + कर्त्तरि + डः ।) कमलम् । इति राजनिर्घण्टः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कज¦ रोहे(सौत्रः)इदित् पर॰ अक॰ सेट्। कञ्जति अकञ्जीत्चकञ्ज रोहोऽत्र जन्म तेनास्याकर्म्मकता। कञ्जारः।

कज¦ न॰ के जले जायते जन--ड। पङ्कजे राजनि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कज¦ r. 1st cl. (कजति) To be disturbed or confused with joy, pride, or sorrow. [Page148-a+ 60]

कज¦ mfn. (-जः-जा-जं) Watery, aquatic, produced in or by water. n. (-जं) A lotus. E. क water, and ज born.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कज [kaja], See under क.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कज/ क--ज mfn. produced in or by water , watery , aquatic

कज/ क--ज n. a lotus AgP.

कज/ क-ज See. under 3. क.

"https://sa.wiktionary.org/w/index.php?title=कज&oldid=494386" इत्यस्माद् प्रतिप्राप्तम्