यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कञ्चुकः, पुं, (कञ्चते आपुच्छात् सफणमुखपर्य्यन्तं अभितो दीप्यते प्रकाशते शोभते वा कञ्चते आवृणोति शत्रुनिक्षिप्तास्त्रादिनिवारणाय । कचि + बाहुलकादुकन् ।) सर्पत्वक् । सापेर खोलोस इति भाषा । तत्पर्य्यायः । निर्म्मोकः २ । (यथा पञ्चतन्त्रे । १ । ६९ । “भोगिनः कञ्चुकाविष्टाः कुटिला क्रूरचेष्टिताः । सुदुष्टा मन्त्रसाध्याश्च राजानः पन्नगा इव” ॥) भटादेश्चोलाकृतिसन्नाहः । सा~जोया इति भाषा । तत्पर्य्यायः । वारबाणः २ वाणवारः ३ । इत्य- मरभरतौ ॥ (तथा हि रामायणे ६ । ९९ । २३ । “कञ्चुकोष्णीषिणस्तत्र वेत्रकर्कशपाणयः । उत्सारयन्तः सहसा समन्तात्परिचक्रमुः” ॥) चोलकम् । का~चलि इति भाषा । तत्पर्य्यायः । चोलः २ कञ्चुलिका ३ कूर्पासकः ४ अङ्गिका ५ । वर्द्धापकगृहीताङ्गस्थितवस्त्रम् । इति हेमचन्द्रः ॥ (यथाऽमरुशतके ८१ । “सख्यः किं करवाणि यान्ति शतधा यत् कञ्चुके सन्धयः” ॥) वस्त्रम् । इत्युणादिकोषः ॥ (यथा भागवते ८ । ७१५ । “देवांश्च तच्छ्वासशिखाहतप्रभान् धूम्राम्बरस्नग्वरकञ्चुकाननान्” ॥)

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कञ्चुकः [kañcukḥ], 1 An armour, mail; घनाश्च कञ्चुकाः Śi.1.45. The skin of a snake, slough; भोगिनः कञ्चुकाविष्टाः Pt.1.65.

आस्तां स्वस्तिकलक्ष्म वक्षसि, तनौ नालोक्यते कञ्चुकः Nāg.5.17.

A dress, grab, cloth (in general); धर्म˚ प्रवेशिनः Ś.5; कपटधर्म˚ Dk.29.

A dress fitting close to the upper part of the body, robe; अन्तःकञ्चुकिकञ्चुकस्य विशति त्रासादयं वामनः Ratn.2.3; सुभाषितरसास्वादजातरोमाञ्च- कञ्चुकम् Pt.2.1.68.

A bodice, jacket; क्वचिदिवेन्द्रगजाजिन- कञ्चुकाः Śi.6.51,12.2; Amaru.81; (Phrase: निन्दति कञ्चुककारं प्रायः शुष्कस्तनी नारी; cf. "a bad workman quarrels with his tools").

A kind of drawers or short breeches.

A strap of leather.

Husk.

"https://sa.wiktionary.org/w/index.php?title=कञ्चुकः&oldid=256356" इत्यस्माद् प्रतिप्राप्तम्