यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कटिः, पुं, स्त्री, (कट्यते वस्त्रादिना व्रियतेऽसौ सर्व्व- धातुभ्य इन् इति कट् + इन् ।) शरीरावयव- विशेषः । का~कालि इति भाषा । तत्पर्य्यायः । कटः २ श्रोणिफलकं ३ श्रोणी ४ ककुद्मती ५ । इत्यमरः । २ । ६ । ७४ ॥ श्रोणिफलम् ६ कटी ७ श्रोणिः ८ । इति तट्टीका ॥ कलत्रम् ९ कटीरम् १० काञ्ची- पदम् ११ । इति हेमचन्द्रः । करभः १२ । इति जटाधरः ॥ अत्र पूर्ब्बद्वयं कटिपार्श्वः । इति भरतः ॥ (यथा, भागवते । ३ । १५ । २० । “येषां वृहत् कटितटाः स्मितशोभिमुख्यः” । कृष्णात्मनां न रज आदधुरुत्स्मयाद्यैः” ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कटि स्त्री।

कटिः

समानार्थक:कटि,श्रोणि,ककुद्मती,कलत्र

2।6।74।1।3

कटो ना श्रोणिफलकं कटिः श्रोणिः ककुद्मती। पश्चान्नितम्बः स्त्रीकट्याः क्लीबे तु जघनं पुरः॥

अवयव : कटिस्थमांसपिण्डाः

पदार्थ-विभागः : अवयवः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कटि(टी)¦ स्त्री कट-इन्।

१ श्रोणिदेशे(काकांल)। कृदिकारान्तत्वात् वा ङीप्।
“सहासनमभिप्रेप्सुरुत्कृष्टस्पाप्यपकृ-ष्टजः। अट्यां कृताङ्कोनिर्वास्यः” मनुः।
“कटिश्च तस्या-तिकृतप्रमाणा” भा॰ व॰

१०

५४ ।
“सव्येन च कटीदेशेगृह्य वाससि पाण्डवः” भा॰ आ॰

१६


“कटिस्तु हरतेमनः” सा॰ द॰। तत्र तच्छब्दस्य ग्राम्यत्वमुक्तम्। ङीबन्तः

२ पिप्पल्पां स्त्री मेदि॰

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कटि¦ mf. (-टिः-टी)
1. The hip.
2. The buttocks.
3. An elephant's cheek. E. कट् to go, कि affix, fem. ङीष्ः see कट and कटिप्रोथ।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कटिः [kaṭiḥ] टी [ṭī], टी f. [कट्-इन्]

The hip.

The buttocks (considered by rhetoricians as vulgar and colloquial in these senses; the word कटि in कटिस्ते हरते मनः is said to be ग्राम्य.).

An elephant's cheek. -टी Long pepper.-Comp. -कुष्ठम् A kind of leprosy. -कूपः the hollow above the hip, the loins. -तटम् the loins; कटीतटनिवेशितम् Mk.1.27.

त्रम् a cloth girt round the lions.

a zone, girdle; किरीटिकेयूरकटित्रकङ्कणम् Bhāg 6.16.3.

an ornament of small bells worn round the loins.

an armour of the hip or the loins. -देशः the loins. -(टि or टी) प्रोथः the buttocks. -मालिका a woman's zone or girdle. -रोहकः the rider of an elephant (who sits upon the hinder parts of the elephant as distinct from the driver). -शीर्षकः the loins. -शूलः Sciatic pain. -शृङ्खला a girdle furnished with small bells.-सूत्रम् a zone or waistband.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कटि f. or ईthe hip , buttocks MBh. Mn. Sus3r. etc.

कटि f. the entrance of a temple VarBr2S.

कटि f. an elephant's cheek L.

कटि f. long pepper L.

"https://sa.wiktionary.org/w/index.php?title=कटि&oldid=494438" इत्यस्माद् प्रतिप्राप्तम्