यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कतः, पुं, मुनिविशेषः । इत्युणादिकोषः ॥ (अयन्तु विश्वामित्रपुत्त्रानामेकतमः । कं जलं शुद्धं तनोति कं + तन + ड ।) कतकवृक्षः । इति राज- निर्घण्टः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कत¦ पु॰ कं जलं शुद्धं तनोति तन--ड।

१ कतकवृक्षे

२ ऋषिभेदेच। कतस्य गोत्रापत्यम् गर्गा॰ यञ्। कात्य तद्गोत्रापत्येबहुत्वे तु तस्य लुक् कताः कतगोत्रापत्येषु ब॰ व॰। यञन्तत्वात् यूनिफक्। कात्यायनः तद्गोत्रयुवापत्ये। तस्यछात्राः छण् फकोलुक्। कातीयाः तदीयच्छात्रेषु बहु॰ व॰। कतर्षेश्च विश्वामित्रादुत्पत्तिः विश्वामित्रपुत्रकथने हरि-वं॰

२७ अ॰।
“देवश्रवाः कतश्चैव यस्मात् कात्यायनाःस्मृताः। शालाबत्यां, हिरण्याक्षो रेणोर्जज्ञेऽथ रेणुमान्। [Page1634-b+ 38] साटातर्गालवश्चव मुद्गलश्चेति विश्रुताः। मधुच्छन्दोऽजयश्चैव-देवलश्च तथाऽष्टकः। कच्छपोहारितश्चैव विश्वामित्रस्य तेसुताः तेषां ख्यातानि गोत्राणि कौशिकानां महात्मनाम्”

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कत¦ m. (-तः)
1. The name of a Muni or saint.
2. The clearing nut plant. E. कै to sound, अत Unadi aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कतः [katḥ] कतकः [katakḥ], कतकः [कं जलं शुद्धं तनोति तन् -ड Tv.] The clearing-nut plant, (Mar. निवळी) (the nut of which is said to clear muddy water); फलं कतकवृक्षस्य यद्यप्यम्वु- प्रसादनम् । न नामग्रहणादेव तस्य वारि प्रसीदति ॥ Ms.6.67.-तम्, -तकम् The nut of this tree, see अम्बुप्रसादन also.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कत m. Strychnos Potatorum(See. the next) L.

कत m. N. of a ऋषिPa1n2.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a कौशिक and a sage. Br. II. ३२. ११८.

"https://sa.wiktionary.org/w/index.php?title=कत&oldid=494597" इत्यस्माद् प्रतिप्राप्तम्