कदा (कब)

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कदा, व्य, (किम् + काले दा । “सर्व्वैकान्यकिंयत्तदः- काले दा” । ५ । ३ । १५ ।) कस्मिन् काले । इति व्याकरणम् ॥ कवे कखन इति भाषा ॥ (यथा, ऋग्वेदे १ । ८४ । ८ । “कदा नः शुश्रवद्गिर इन्द्रो अङ्ग” ॥ तथा हितोपदेशे । १ । १२२ । “जातिद्रव्यबलानाञ्च साम्यमेषां मया सह । मत्प्रमुत्वफलं ब्रूहि कदा किन्तद्भविष्यति” ॥)

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कदा(कब) ind. When, at what time. E. किम् what, दा aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कदा [kadā], ind. When, at what time; कदा गमिष्यसि-एष गच्छामि; कदा कथयिष्यसि &c.; when connected with a following अपि it means 'now and then', 'at times', 'sometimes', 'at some time'; न कदापि never; with a following चन it means 'at some time', 'one day', 'at one time or another', 'once'; आनन्दं ब्रह्मणो विद्वान्न विभेति कदाचन; Ms.2.54,144;3.25,11; with a following चित् it means 'at one time', 'once upon a time', 'at some time or other'; अथ कदाचित् once upon a time; R.2.37,12.21; नाक्षैः क्रीडेत्कदाचित्तु Ms.4.74,65,169; कदाचित्-कदाचित् 'now-now'; कदाचित् काननं जगाहे कदाचित् कमलवनेषु रेमे K.58 et seq. [cf. L. quando].

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कदा ind. (fr. 2. क) , when? at what time? (with following fut. or pres. tense Pa1n2. 3-3 , 5 ) RV. MBh. Pan5cat. etc.

कदा ind. at some time , one day RV. viii , 5 , 22

कदा ind. how? RV. vii , 29 , 3

कदा ind. with a following नु खलु, when about ? MBh. iii

कदा ind. with a following चand preceding यदा, whenever , as often as possible( e.g. यदा कदा च सुनवाम सोमम्, let us press out the सोमas often as may be or at all times RV. iii , 53 , 4 )

कदा ind. with a following चन, never at any time RV. AV. TUp. Hit. etc.

कदा ind. ( irr. also) at some time , one day , once MBh. xiii Katha1s. etc.

कदा ind. न कदा, never RV. vi , 21 , 3 Subh.

कदा ind. न कदा चन, never at any time RV. AV. etc.

कदा ind. कदा चित्, at some time or other , sometimes , once

कदा ind. न कदा चित्, never

कदा ind. कदा-पि, sometimes , now and then

कदा ind. न कदा-पि, never ;([ cf. Zd. kadha ; Gk. ? and ? ; Lat. quando ; Lith. kada4 ; Slav. ku8da.])

"https://sa.wiktionary.org/w/index.php?title=कदा&oldid=508225" इत्यस्माद् प्रतिप्राप्तम्