यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कद्रथः, पुं, (कुत्सितः रथः । कोः कदादेशः । “रथवदयोश्च” । ६ । ३ । १०२ ।) कुत्सितरथः । इति व्याकरणम् ॥ (यथा, भट्टिः ५ । १०३ । “युधिकद्रथवद्भीमं वभञ्ज ध्वजशालिनग्” ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कद्रथ¦ पु॰ कुत्सितोरथः कोः कद्। कुत्सिते रथे
“युधि क-द्रथवद्भीमं बभञ्च ध्वजशालिनम्” भट्टिः।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कद्रथ/ कद्--रथ m. a bad carriage S3a1n3khS3r. Pa1n2.

"https://sa.wiktionary.org/w/index.php?title=कद्रथ&oldid=259060" इत्यस्माद् प्रतिप्राप्तम्