यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कन्दम्, क्ली पुं, (कन्दयति जिह्वायाः वैक्लव्यं जनयति रोदयति वा भक्षयन्तं जनम् । कदि + णिच् + अच् । यद्वा कन्द्यते कन्द इति नाम्ना ज्ञायते । कदि + कर्म्मणि + घञ् ।) शूरणः । शस्यमूलम् । इति मेदिनी ॥ गृञ्जनम् । इति राजनिर्घण्टः ॥ (यथा, महाभारते १३ । १४ । ११९ ॥ “वने निवसतां नित्यं कन्दमूलफलाशिनाम्” ॥ यथा च, शान्तिशतके । २ । २० ।- “शीतं निर्झरवारिपानमशनं कन्दः सहाया मृगाः” ॥ शूरणशब्देऽस्य विशेषो ज्ञेयः ॥)

कन्दः, पुं, (कं जलं ददातीति । क + दा + कः । कन्दति कन्दयति कन्द्यते वा । कदि आह्वाने रो- दने च । अच् घञ् वा ।) मेघः । इति मेदिनी ॥ योनिरोगविशेषः । तस्य निदानलक्षणे । यथा, -- “दिवास्वप्नादतिक्रोधाद्व्यायामादतिमैथुनात् । क्षताच्च नखदन्ताद्यैर्वाताद्याः कुपिता यदा ॥ पूयशोणितसङ्काशं लकुचाकृतिसन्निभम् । उत्पद्यते यदा योनौ नाम्ना कन्दस्तु योनिजः” ॥ स चतुर्विधः । वातिकः १ पैत्तिकः २ श्लैष्मिकः ३ सान्निपातिकश्च ४ । एषां यथाक्रमं लक्षणानि । “रूक्षं विवर्णं स्फुटितं वातिकं तं विनिर्द्दिशेत् । दाहरागज्वरयुतं विद्यात् पित्तात्मकन्तु तम् ॥ नीलपुष्पप्रतीकाशं कण्डूमन्तं कफात्मकम् । सर्व्वलिङ्गसमायुक्तं सन्निपातात्मकं विदुः । सन्निपातात्मकोऽसाध्यः शेषाः कृच्छ्रप्रसाधनाः” ॥ इति भाधवकरः ॥ (अस्य चिकित्सामाह भाव- प्रकाशः ॥ “गौरिकाम्रास्थि जन्तुघ्रं रजन्यञ्जनकट्फलाः । पूरयेद्योनिमेतेषां चूर्णैः क्षौद्रसमन्वितैः ॥ त्रिफलायाः कषायेण सक्षौद्रेण च सेवयेत् । प्रमदा योनिकन्देन व्याधिना परिमुच्यते” ॥ अन्यत्सर्व्वं योनिशव्दे द्रष्टव्यम् ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कन्द पुं।

सूरणः

समानार्थक:अर्शोघ्न,सूरण,कन्द

2।4।157।1।3

अर्शोघ्नः सूरणः कन्दो गण्डीरस्तु समष्ठिला। कलम्ब्युपोदिका स्त्री तु मूलकं हिलमोचिका॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, तृणम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कन्द¦ पुं न॰ कन्दति कन्दयति कन्द्यते वा कदि--अच्--णिच्--अच्[Page1648-a+ 38] घञ् बा।

१ शूरण (ओल)

२ शस्यमात्रमूले,

३ गृञ्जनेच (गां जर)

४ मेधे पु॰ मेदि॰। मेघनामनामके

५ क-र्पूरे च पु॰
“कन्दमूलफलाशिनः” चातुर्मास्यव्रतविधिः
“कन्दोद्भेदा वैद्रुमा वारिणीव” माघः
“वने निवसतांतेषां कन्दमूलफलाशिनाम्” भा॰ अनु॰

४१ अ॰। कन्दभेदास्तेषां विशेषगुणाश्च सुश्रु॰ दर्शिताः यथा
“कन्दानतऊर्द्ध्वं वक्ष्यामः। विदारीकन्दशतावरीविसमृणालशृङ्गा-टककशेरुकपिण्डालुकमध्वालुकहस्त्यालुककाष्ठालुकशङ्खालु-करक्तालुकेन्दीवरोत्पलकन्दप्रभृतीनि। रक्तपित्तहराण्याहुः शीतानि मधुराणि च। गुरूणिबहुशुक्राणि स्तन्यवृद्धिकराणि च। मधुरी वृंहणो वृष्यःशीतः स्वर्य्योऽतिमूत्रलः। विदारीकन्दो बल्यस्तु पित्त-वातहरस्तु सः। वातपित्तहरी वृष्या स्वादुतिक्ता शता-वरी। महती चैव हृद्या च मेधाग्निबलवर्द्धिनी। ग्रह-ण्यर्शोविकारघ्नी वृष्या श्वेता रसायनी। कफपित्तहरा-स्तिक्तास्तस्या एवाङ्कुराः स्मृताः। अविदाहि विसम्प्रोक्तंरक्तपित्तप्रसादनम्। विष्टम्भि दुर्ज्जरं रूक्षं विरसं मारु-तावहम्। गुरुविष्टम्भिशीतौ च शृङ्गाटककशेरुकौ। पिण्डालुकं कफकरं गुरु वातप्रकोपणम्। सुरेन्द्रकन्दःश्लेष्मघ्नो विपाके कटुपित्तकृत्। वेणोः करीरा गुरवःकफमारुतकोपनाः। स्थूलशूरणमाणकप्रभृतयः कन्दाईषत्कषायाः कटुका रूक्षा विष्टम्भिनो गुरवः कफवातलाःपित्तहराश्च। माणकं स्वादु शोतञ्च गुरु चापि प्रकीर्त्ति-तम्। स्थूलकन्दस्तु नात्युष्णः शूरणो गुदकीलहा। कुमुदोत्पलपद्मानां कन्दा मारुतकोपनाः। कषायाःपित्तशमना विपाके मधुरा हिमाः। वाराहकन्दः श्ले-ष्मघ्नः कटुको रसपाकतः। मेहकुष्ठकृमिहरो बल्यो वृषोरसायनः”। भावप्र॰ उक्तगुणादि तत्तच्छब्दे दृश्यम्। माधवनिदानोक्ते

६ योनिरोगभेदे पु॰।
“दिवास्नप्नादतिक्रोधाद्व्यायामादतिमैथुनात्। क्षताच्च नखदन्ताद्यैर्वा-ताद्याः कुपितायदा। पूयशोणितसङ्काशोलकुचाकृति,सन्निभः। उत्पद्यते यदा योनौ नाम्ना कन्दस्तु योनिजः” स चतुर्विधः वातापत्तकफसन्निपातजभेदैः।
“रूक्षं विवर्णंस्फुटितं वातिकं तम् विनिर्द्दिशेत्। दाहरोगज्वरयुतंबिद्यात् पित्तात्मकन्तु तम्। नीलपुष्पप्रतोकाशं कण्डूमन्तंकफात्मकम्। सर्व्वलिङ्गसमायुक्तं सन्निपातात्मकं विदुः। सन्निपातात्मकोऽसाध्यः शेषाः कृच्छ्रप्रसाधनाः”।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कन्द¦ mn. (-न्दः-न्दं)
1. A bulbous or tuberous root.
2. One of an esculent sort, (Arum campanulatum.)
3. Garlic. m. (-न्दः)
1. A cloud.
2. An affection of the feminine organ, considered as a fleshy excrescence, but apparently prolapsus uteri. E. कदि to wet, &c. अच् affix, कं water, and दा to give.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कन्दः [kandḥ] दम् [dam], दम् 1 A bulbous root.

A bulb; किं कन्दाः कन्दरेभ्यः प्रलयमुपगताः Bh.3.69; (fig. also); ज्ञानकन्द.

Garlic.

A knot, swelling.

An affection of the male or female organ.

दः A cloud.

Comphor.-Comp. -अशः An ascetic subsisting on roots; कन्दाशैस्त्रि- दशैश्च यत्पदरजो वन्द्यं मुकुन्दादिभिः । Chola Champu ed. by Dr. V. Raghavan (V.1, p.1). -मूलम् a radish. -संज्ञम् prolapsus uteri. -सारम् the garden of Indra.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कन्द mn. ( कन्Comm. on Un2. iv , 98 ), a bulbous or tuberous root , a bulb MBh. BhP. Sus3r. etc.

कन्द mn. the bulbous root of Amorphophallus Campanulatus L.

कन्द mn. garlic L.

कन्द mn. a lump , swelling , knot Sus3r. i , 258 , 9

कन्द mn. ([ cf. Gk. ? , ? ; O. H. G. hnUtr , hnUta])

कन्द mn. an affection of the female organ (considered as a fleshy excrescence , but apparently prolapsus uteri W. )

कन्द mn. N. of a metre (of four lines of thirteen syllables each)

कन्द mn. (in mus.) a kind of time

"https://sa.wiktionary.org/w/index.php?title=कन्द&oldid=494724" इत्यस्माद् प्रतिप्राप्तम्