यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कन्दरम्, क्ली, (केन जलेन दीर्य्यते । दॄ + विदारे + कर्म्मणि अप् । कं जलं श्लेष्मजनितं दृणाति नाश- यतीति वा । दॄ + अच् ।) आर्द्रकम् । इति राज- निर्घण्टः ॥ (आर्द्रकशब्देऽस्य गुणादयो ज्ञेयाः ॥)

कन्दरः, पुं स्त्री, (केन जलेन द्रीर्य्यते विदीर्य्यतेऽसौ । दॄ + कर्म्मणि अप् ।) गुहा । इति मेदिनी ॥ “निह्रादीचेन्मुरज इव ते कन्दरेषु ध्वनिः स्थात्” । इति मेघदूते ५८ ॥) कृत्रिमोऽकत्रिमो वा सजलो निर्जलो वा गृहाकारो गिरिनितम्बदेशः । इति भरतः ॥ तत्पर्य्यायः । दरी २ कन्दरा ३ इत्यमरः । २ । ३ । ६ ॥ कन्दरी ४ । इति पञ्जिका ॥ दरः ५ । इति स्वामी ॥ (यथा, भागवते । ४ । ६ । ११ । “नानाऽमलप्रस्रवणैर्नानाकन्दरसानुभिः” ॥)

कन्दरः, पुं, (कं मातङ्गशिरो दीर्य्यतेऽनेन । दॄ + करणे अप् ।) अङ्कुशः । इति मेदिनी ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कन्दर स्त्री-पुं।

कृत्रिमगृहाकारगिरिविवरम्

समानार्थक:दरी,कन्दर

2।3।6।1।2

दरी तु कन्दरो वा स्त्री देवखातबिले गुहा। गह्वरं गण्डशैलास्तु च्युताः स्थूलोपला गिरेः॥ दन्तकास्तु बहिस्तिर्यक्प्रदेशान्निर्गता गिरेः।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कन्दर¦ न॰ कम् जलेन दीर्य्यते दृ--कर्म्मणि अप्।

१ आर्द्रके

२ अङ्गुरेच राजनि॰

३ गुहाकारे पर्वतनितम्बस्थाने पुंस्त्रीअमरः। स्त्रीत्वे गौरा॰ ङीष् स्वामी।

४ गुहायां स्त्रीठाट् अमरटीकान्तरम्
“निर्ह्रादस्ते मुरज इव चेत्कन्दरेषु ध्वनिः स्यात्” मेघ॰।
“विदूरगं प्रतिभयमस्य-कन्दरम्” माघः
“नानामलप्रस्रवणैर्नानाकन्दरसानुभिः” भाग॰

४ ,

६ ,

१० ,
“अग्न्यर्थमेव शरणमुटजंवाद्रिकन्दरम्” भाग॰

७ ,

१२ ,

१९ , कन्दस्य सन्निकृष्टदेशादि अश्मादि॰चतुरर्थ्यां र। कन्दर

५ कन्दसन्निकृष्टदेशादौ त्रि॰। कं गजशिरीदीर्य्यतेऽनेन करणे अप्।

६ अङ्गशे मेदि॰

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कन्दर¦ mfn. (-रः-रा or -री-रं)
1. An artificial or natural cave.
2. A glen, a defile, a valley. m. (-रः) A hook for driving an elephant with. n. (-रं) Dry ginger. E. कं water or the head, and दृ to divide, to pierce, अप् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कन्दरः [kandarḥ] रम् [ram], रम् A cave, a valley; नगमिव चारुकन्दरम् (अभिगम्य) Rām.5.7.15; किं कन्दाः कन्दरेभ्यः प्रलयमुपगताः Bh.3.69; वसुधाधरकन्दराभिसर्पी V.1.18; Me.58. -रः A hook for driving an elephant. -रा, -री A cave, valley, hollow. -रम् Dry ginger. -Comp. -आकरः a mountain.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कन्दर mfn. ( कन्द्Comm. on Un2. iii , 131 ; कं, जलेन दीर्यतेT. ) , " great cliff " , an artificial or natural cave , glen , defile , valley R. Pan5cat. Megh. etc.

कन्दर m. a hook for driving an elephant L.

कन्दर m. N. of a mother in the retinue of स्कन्दMBh. BhP.

कन्दर n. ginger L.

"https://sa.wiktionary.org/w/index.php?title=कन्दर&oldid=494728" इत्यस्माद् प्रतिप्राप्तम्