यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कन्धरः, पुं, (कं जलं धरति धारयति वा । कम् + घृ + अच् ।) मेधा । इति मेदिनी ॥ मारिषवृक्षः । इति राजनिर्घण्टः ॥ (कं शिरो धरतीति ।) ग्रीवा । इत्यमरटीकासारसुन्दरी ॥ (भागवते ६ । १२ । ३३ । “वज्रस्तु तत्कन्धरमाशु वेगः कृन्तन्समन्तात् परिवर्त्तमानः” ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कन्धर¦ पु॰ कं जलं शिरो व धारयति धृ--अच्।

१ मेघे मेदि॰। तन्नामनाषके

२ मुस्ते च।

३ मारिषशाके (नटियाशाक)राजनि॰।

४ ग्रीवायाञ्च सारसुन्दरी। ग्रोवायां स्त्रीअमरः।
“कन्धराबाहुसक्थ्नाञ्चभङ्गे मध्यमसाहसम्” याज्ञ॰
“उत्कन्धरं दारुक इत्युवाच” माघः
“कवाटवक्षाःपरिणद्धकन्धरः” रघुः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कन्धर¦ mf. (-रः-रा) The neck. m. (-रः) A cloud. E. कं water or the head and धर having, from धृञ्, affix खच्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कन्धरः [kandharḥ], [कं शिरो जलं वा धारयति]

The neck.

'The holder of water', a cloud.

A kind of grass.

N. of a vegetable (मारिष). -रा The neck; कन्धरां समपहाय कं धरां प्राप्य संयति जहास कस्यचित्; Y.2.22; Amaru.16; see उत्कन्धर also.

"https://sa.wiktionary.org/w/index.php?title=कन्धर&oldid=494748" इत्यस्माद् प्रतिप्राप्तम्