यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कपटः, पुं, क्ली, (पटतीति पटः । पट् + अच् । कस्य सतो ब्रह्मणोऽपि पटः आवरकः । यद्वा कप + अटन् ।) अयथार्थव्यवहारः । प्रतारणा । तत्प- र्य्यायः । व्याजः २ दम्भः ३ उपधिः ४ छद्म ५ कैत- वम् ६ । इत्यमरः । १ । ७ । ३० ॥ कूटम् ७ कल्कम् ८ छलम् ९ मिषम् १० कैरवम् ११ । इति शब्दरत्नावली ॥ (“नरेन्द्रसिंह ! कपटं न वोढुं त्वमिहार्हसि” । इति महाभारते १ । ७४ । १०१ ॥ दनुपुत्त्रः । यथा महाभारते १ । ६४ । २५ । “निचन्द्रश्च निकुम्भश्च कुपटः कपटस्तथा । एते ख्याता दर्नोर्वंशे दानवाः परिकीर्त्तिताः” ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कपट पुं-नपुं।

कपटः

समानार्थक:कपट,व्याज,दम्भ,उपधि,छद्म,कैतव,कुसृति,निकृति,शाठ्य,कल्क,कूट,गह्वर,निह्नव

1।7।30।1।1

कपटोऽस्त्री व्याजदम्भोपधयश्छद्मकैतवे। कुसृतिर्निकृतिः शाठ्यं प्रमादोऽनवधानता॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कपट¦ स्त्री कप--अटत्, कं ब्रह्माणमपि पटति आच्छादयतिपट--अच्

६ त॰ वा अर्द्धर्चादि। यथास्थितवस्तुनोऽन्यथाप्रकाशनरूपे हृदयस्थाभावनिगूहनरूपे च छले अमरः।
“मयिसकपटं किञ्चित् क्वापि प्रणीतविलोनने” सा॰ द॰।
“नरेन्द्रसिंह! कपटं न वोढुं त्वमिहार्हसि” भा॰ आ॰

७४ । कपटस्य भावः ष्यञ्। कापट्य न॰ तल् कपटता स्त्री त्वकपटत्व न॰ कपटभावे। कापट्यञ्च अन्यथास्थितवस्तुनीऽ-न्यथाप्रकाशनरूपव्यापारभेदः हृद्गतभावस्य प्रच्छा-दनञ्च। कपटमस्त्यस्व ठन्। कपटिक कपटयुक्ते शब्द-र॰। इनि कपटिन् कपटयुक्ते त्रि॰ स्त्रियां ङीष्। साच (चिडा) नामगन्धद्रव्ये राजनि॰। कप--अटन्। गौरा॰ ङीष् कपटी। परिमाणभेदे (एक आकां ड) शब्दर॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कपट¦ mn. (-टः-टं) Fraud, deceit, cheating, circumvention. E. क BRAHMA, पट् to go, अच् affix; what extends even to BRAHMA,; or क the head, and पट a covering, screening the head as it were. f. (-टी) A measure equal to the capacity of the hollows of the two hands joined.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कपटः [kapaṭḥ] टम् [ṭam], टम् Fraud, deceit, trick, cheating; कपटशत- मयं क्षेत्रमप्रत्ययानाम् Pt.1.191; कपटानुसारकुशला Mk.9.5.-टी A measure equal to the capacity of the hollows of the two hands joined together. -Comp. -तापसः one who pretends to be an ascetic, pseudo ascetic. -पटु a. adept in deceit, deceitful, crafty; छलयन् प्रजास्त्वमनृपेन कपटपटुरैन्द्रजालिकः Śi.15.35. -प्रबन्धः a fraudulent contrivance. H.1. -लेख्यम् a forged document. -वचनम् deceitful talk. -वेश a. disguised, masked (-शः) disguise, false dress.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कपट mn. ( कम्प्Comm. on Un2. iv , 81 ), fraud , deceit , cheating , circumvention MBh. Bhartr2. Pan5cat. etc.

कपट m. N. of a दानवMBh. i , 2534

कपट m. N. of a tree Nigh.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KAPAṬA : A demon. He was Kaśyapa's son born of his wife Danu. (Chapter 65, Bhīṣma Parva).


_______________________________
*3rd word in right half of page 387 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=कपट&oldid=494771" इत्यस्माद् प्रतिप्राप्तम्