यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कमला, स्त्री, (काम्यतेऽसौ कमेः वृषादित्वात् कलच् कमलं अस्त्यस्याः इति वा । अर्श + आद्यच् । टाप् च ।) लक्ष्मीः । (“कमला श्रीर्हरिप्रिया” इत्य- मरः । १ । १२८ ॥) वरस्त्री । इति मेदिनी ॥ स्वनामख्यातनिम्बुकः । कमलालेवु इति भाषा । यथा, -- “रम्भाफलं तिन्तिडीकं कमला नागरङ्गकम् । फलान्येतानि भोज्यानि एभ्योऽन्यानि विवर्ज्जयेत्” ॥ इति तन्त्रसारे पुरश्चरणप्रकरणम् ॥ (छन्दोविशेषः । यथा, वृत्तरत्नाकरे । “द्विगुणनगणसहितः सगण इह हि विहितः । फणिपतिमतिविमला क्षितिप भवति कमलेति” ॥ नर्त्तकीविशेषः । यथा राजतरङ्गिण्याम् ४ । ४२४ । “तर्त्तकी कमला नाम कान्तिमन्तं ददर्श तम् । असामान्याकृतेः पुंसः सा ददर्श सविस्मया” ॥ पुरीविशेषः । यथा तत्रैव ४ । ४८३ । “राजा मह्लाणपुरकृत् चक्रे विपुलकेशवम् । कमला सा स्वनाम्नापि कमलाख्यं पुरं व्यधात्” ॥ गङ्गा । यथा काशीखण्डे २९ । ४४ । “कमला कल्पलतिका काली कलुषवैरिणी” ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कमला स्त्री।

लक्ष्मी

समानार्थक:लक्ष्मी,पद्मालया,पद्मा,कमला,श्री,हरिप्रिया,इन्दिरा,लोकमातृ,मा,क्षीरोदतनया,रमा,भार्गवी,लोकजननी,क्षीरसागरकन्यका,वृषाकपायी

1।1।27।2।4

ब्रह्मसूर्विश्वकेतुः स्यादनिरुद्ध उषापतिः। लक्ष्मीः पद्मालया पद्मा कमला श्रीर्हरिप्रिया। इन्दिरा लोकमाता मा क्षीरोदतनया रमा। भार्गवी लोकजननी क्षीरसागरकन्यका॥

पति : विष्णुः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कमला [kamalā], 1 An epithet of Lakṣmī.

An excellent woman.

An orange. -Comp. -पतिः, -सखिः an epithet of Viṣṇu.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कमला f. N. of लक्ष्मिBhP. Sa1h. Katha1s.

कमला f. N. of दाक्ष्यायणीMatsyaP.

कमला f. of one of the mothers in the retinue of स्कन्दMBh.

कमला f. of the wife of जयापीडRa1jat.

कमला f. an excellent woman L.

कमला f. an orange Tantras.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--ब्रह्मा's consort; see also लक्ष्मी, श्री। Br. IV. १५. ३७; ३९. ६७. [page१-317+ २३]
(II)--an Apsaras. वा. ६९. 7.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KAMALĀ I : Mother of Prahlāda. (Padma Purāṇa).


_______________________________
*1st word in left half of page 381 (+offset) in original book.

KAMALĀ II : A follower of Skandadeva. (Śloka 9, Chapter 46, Śalya Parva, M.B.).


_______________________________
*2nd word in left half of page 381 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=कमला&oldid=494896" इत्यस्माद् प्रतिप्राप्तम्