यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कम्बलम्, क्ली, (कम्यते । इति कमु कान्तौ + कमेवुक् चेति कलः । कम्बगतौ वृषादित्वात् कलच् वा ।) जलम् । इति शब्दरत्नावली ॥

कम्बलः, पु, (कंकुत्सितं शिरो वा कं सलिलं वा बलते बल संवरणे सञ्चारणे च अच् । यद्वा कम्ब + गतौ इति धातोः वृषादित्वात् कलच् ।) स्वनामख्यातमेषादिलोमरचितवस्त्रासनादि । तत् पर्य्यायः । रल्लकः २ । इत्यमरः । २ । ६ । ११६ ॥ वेशकः ३ रोमयोनिः ४ रेणुका ५ । इति शब्द- रत्नावली ॥ प्रावारः ६ । इति जटाधर ॥ (यथा महाभारते ३ । ३ । ५१ । “न तथा सुखयत्यग्निर्न प्रावारा न कम्बलाः । शीतवातार्दितं लोकं यथा तव मरीचयः” ॥) नागराजः । सास्ना । प्रावारः । कृमिः । इत्यमरः । ३ । ३ । १९३ । मेदिनी च ॥ उत्तरासङ्गः । इति मेदिनी ॥ मृगविशेषः । इति जटाधरः ॥ (नागभेदौ । अनयोरेकः अधस्तात् पाताले वासुकि प्रमुखो निवसति अपरस्तु वरुणदेवसभास्थः । यथाक्रमं उदाहरणे द्रष्टव्ये । यथा, भागवते ५ । २४ । ३१ । “ततोऽधास्तात् पाताले नागलोकपतयो वासु- किप्रमुखाः शङ्खकुलिकमहाशङ्खश्वेतधनञ्जयधृत- राष्ट्र शङ्खचूडकम्बलाश्वतरदेवदत्तादयो महाभो- गिनो महामर्षा निवसन्ति” ॥ यथा महाभारते । २ । ९ । ९ । “कम्बलाश्वतरौ नागौ धृतराष्ट्रवलाहकौ” ॥ कम्बलाद्यधिष्टितप्रयागान्तर्वर्त्तितीर्थविशेषः । यथा, महाभारते । ३ । तीर्थयात्रापर्व्वणि ८५ । ७५ । “प्रयागं सप्रतिष्टानं कम्बलाश्वतरौ तथा । तीर्थं भोगवती चैव वेदिरेषा प्रजापतेः” ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कम्बल पुं।

कम्बलः

समानार्थक:रल्लक,कम्बल,मेषकम्बल,ऊर्णायु

2।6।116।2।4

सुचेलकः पटोऽस्त्री स्याद्वराशिः स्थूलशाटकः। निचोलः प्रच्छदपटः समौ रल्लककम्बलौ॥

 : गजपृष्टवर्ती_चित्रकम्बलः

पदार्थ-विभागः : वस्त्रम्

कम्बल पुं।

प्रावारः

समानार्थक:कम्बल

3।3।195।1।2

स्यात्कुरङ्गेऽपि कमलः प्रावारेऽपि च कम्बलः। करोपहारयोः पुंसि बलिः प्राण्यङ्गजे स्त्रियाम्.।

पदार्थ-विभागः : , शेषः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कम्बल¦ पु॰ कम्ब--कलच् कं, कुत्सितं शिरोऽम्बु वा बलति बलसंबरे अच् बा।

१ सर्पभेदे

२ गवादेर्गलस्थरोमरूपसास्नायां,

३ प्रावारे,

४ कृमौ च।

५ स्वनामख्याते मषलोमनिर्म्मितेवस्त्रासनादौ,

६ जले न॰

७ उत्तरासङ्गे च मेदि॰।

८ मृग-भेदे पुं स्त्री॰ जटा॰ स्त्रियां ङीष्।
“त तथा सुखयत्यग्निर्न प्रा-वारान कम्बलाः” रामा॰।
“कम्बलवन्तं न बाधते शीतम्”। विदग्धमु॰। कम्बलनागश्च नागलोकपतिः
“ततोऽधस्तात्पाताले नागलोकपतयो वासुकिप्रमुखाः शङ्खकलिकम-हाशङ्खश्वेतधनञ्जयधृतराष्ट्रशङ्खचूडकम्बलाश्चतदत्तादयोमहाभोगिनो महामर्षानिवसन्ति” भाग॰

५ ,

२४ ,

४२ ।
“कम्बलाश्वतरौ चापि नागः कालीयकस्तथा” भा॰ आ॰

३५ , नागनामकीर्त्तने। अयञ्च वरुणसभास्थः
“कम्बलाश्वतरौ[Page1684-a+ 38] नागौ धृतराष्ट्रबलाहकौ” भा॰ स॰

९ अ॰ वरुणसभ्यकथने। तदधिष्ठिते प्रयागस्थे

९ तीर्थभेदे च।
“प्रयागं सुप्रतिष्ठानंकम्बलाश्वतरौ तथा। तीर्थं भोगवती चैव वेदिरेषा प्र-जापतेः” भा॰ व॰

८५ अ॰। प्रयागस्थतीर्थकथने।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कम्बल¦ m. (-लः)
1. A blanket.
2. A chief of the Nagas or serpents.
3. A small worm.
4. A dew-lap.
5. An upper cloth or garment.
6. A sort of deer. n. (-लं) Water. E. कम् to desire, कल Unadi affix, and ब inserted; or कम् the head, water, &c. and बल् to be strong, affix अच्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कम्बलः [kambalḥ], [Uṇ.1.16]

A blanket (of wool); कम्बलवन्तं न बाधते शीतम् Subhāṣ.; कम्बलावृतेन तेन H.3; Rām.7.1.3.

A dew-lap.

A sort of deer.

An upper garment of wool.

A wall.

A small worm.

N. of a serpent-king.

Covering of an elephant. cf. कम्बलो नागराजे च सास्नायां मृगरोमजे । गज- प्रावरणे चैव ...... Nm. -लम् Water. -Comp. -वाह्यकम् a kind of carriage covered with a coarse blanket, and drawn by oxen.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कम्बल mn. ( कम्Comm. on Un2. i , 108 ), a woollen blanket or cloth or upper garment AV. xiv , 2 , 66 ; 67 MBh. Hit. etc.

कम्बल m. a dewlap VarBr2S. Hcat.

कम्बल m. a small worm or insect L.

कम्बल m. a sort of deer with a shaggy hairy coat L.

कम्बल m. N. of a teacher

कम्बल m. of a man

कम्बल m. of a नागMBh. Ma1rkP. etc.

कम्बल n. water(See. कमल)

कम्बल n. N. of a वर्षin कुश-द्वीपMBh. vi , 454.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a chief of नागस् in पाताल, presides over the month of इष। फलकम्:F1:  भा. V. २४. ३१; XII. ११. ४३; M. 6. ३९; वा. ५०. २३; ६९. ७०.फलकम्:/F According to the ब्रह्माङ्द and वायु पुराणस्, he was the resident of Sutalam; फलकम्:F2:  Br. II. २०. २३; III. 7. ३३.फलकम्:/F in the प्रजापति- क्षेत्र; used in the chariot of त्रिपुरारी. फलकम्:F3:  M. १०४. 5; १०६. २७; ११०. 8; १३३. २०.फलकम्:/F काद्रवेय Na1ga residing in the sun's chariot in the month of माघ; फलकम्:F4:  Vi. I. २१. २१; II. १०. १६.फलकम्:/F in the month of तप and तपस्य। फलकम्:F5:  Br. II. २३. २१.फलकम्:/F
(II)--heard the विष्णु पुराण from अश्वतर and narrated it to एलापुत्र. Vi. VI. 8. ४७.
(III)--an यक्ष. वा. ६९. १२.
(IV)--(Mt.) a Kulaparvata of the केतुमाल. वा. ४४. 4.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kambala : m.: A mythical serpent, living in Bhogavatī Purī 5. 101. 9, 1.

Son of Surasā an Kaśyapa 5. 101. 4, 17; description 5. 10. 5-7; name occurs also among the sons of Kadrū listed by Sūta at the request of Śaunaka 1. 31. 10, 2; waits without feeling fatigue on Varuṇa in his sabhā 2. 9. 9, 11; always mentioned with serpent Aśvatara (kambalāśvatarau); marked with banner (patākin) and round spots (maṇḍalin), hooded (phaṇavant) 2. 9. 10.


_______________________________
*3rd word in right half of page p10_mci (+offset) in original book.

Kambala : nt.: Name of a tīrtha.

The tīrthas Prayāga, Pratiṣṭhāna, Kambala, Aśvatara and Bhogavatī form the Vedī of Prajāpati; there the Vedas and the sacrifices, in bodily form (mūrtimantaḥ), and the sages wait upon Prajāpati; gods and Cakracaras offer sacrifices there 3. 83. 72-73.


_______________________________
*4th word in right half of page p305_mci (+offset) in original book.

Mahabharata Cultural Index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kambala : m.: A mythical serpent, living in Bhogavatī Purī 5. 101. 9, 1.

Son of Surasā an Kaśyapa 5. 101. 4, 17; description 5. 10. 5-7; name occurs also among the sons of Kadrū listed by Sūta at the request of Śaunaka 1. 31. 10, 2; waits without feeling fatigue on Varuṇa in his sabhā 2. 9. 9, 11; always mentioned with serpent Aśvatara (kambalāśvatarau); marked with banner (patākin) and round spots (maṇḍalin), hooded (phaṇavant) 2. 9. 10.


_______________________________
*3rd word in right half of page p10_mci (+offset) in original book.

Kambala : nt.: Name of a tīrtha.

The tīrthas Prayāga, Pratiṣṭhāna, Kambala, Aśvatara and Bhogavatī form the Vedī of Prajāpati; there the Vedas and the sacrifices, in bodily form (mūrtimantaḥ), and the sages wait upon Prajāpati; gods and Cakracaras offer sacrifices there 3. 83. 72-73.


_______________________________
*4th word in right half of page p305_mci (+offset) in original book.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kambala denotes in the Atharvaveda[१] a ‘woollen coverlet’ or ‘blanket.’

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कम्बल पु.
ऊनी कम्बल, वस्त्र अथवा उपरिवस्त्र, जै.श्रौ.सू. कारिका 195; बौ.श्रौ.सू. 26.32.28 (व्रात्यस्तोम)।

  1. xiv. 2, 66. 67. Cf. Nirukta, ii. 2.
"https://sa.wiktionary.org/w/index.php?title=कम्बल&oldid=494924" इत्यस्माद् प्रतिप्राप्तम्