यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करकम्, क्ली पुं, (किरति विक्षिपति जलं अस्मात् करोति जलमत्र वा । कॄ + वा कृ “कृञादिभ्यः संज्ञायां वुन्” । उणां ५ । ३५ । इति वुन् ।) करङ्कः । कमण्डलुः । इति मेदिनी ॥ (यथा, मनुः । ४ । ६६ । “उपानहौ च वासश्च धृतमन्यैनधारयेत् । उपवीतमलङ्कारं स्रजं करकमेव च” ॥)

करकः, पुं, (करोति वाष्वादिजनितदोषाभावं कृणोति फलपत्रादिभिः वायुपित्तादिदोषं नाश- यति वा कृञ् हिंसायां “कृञादिभ्यः संज्ञायां वुन्” । उणां ५ । ३५ । इति वुन् ।) दाडिमवृक्षः । राजकरः । पक्षिविशेषः । लट्वाकरञ्जवृक्षः । इति हेमचन्द्रः ॥ पलाशवृक्षः । इति हारावली ॥ कोविदारवृक्षः । वकुलवृक्षः । करीरवृक्षः । नारिकेलास्थि । इति राजनिर्घण्टः । माला इति भाषा ॥ (यथा, रामायणे ५ । १४ । ४८ । “हिरण्मयैश्च करकैर्भाजनैः स्फाटिकैरपि” ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करक पुं।

दाडिमः

समानार्थक:करक,दाडिम

2।4।64।2।4

एतस्य कलिका गन्धफली स्यादथ केसरे। बकुलो वञ्जुलोऽशोके समौ करकदाडिमौ॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

करक पुं।

कमण्डलुः

समानार्थक:कमण्डलु,कुण्डी,करक,कुसुम्भ

3।3।6।2।1

उलूके करिणः पुच्छमूलोपान्ते च पेचकः। कमण्डलौ च करकः सुगते च विनायकः॥

सम्बन्धि1 : संन्यासी

पदार्थ-विभागः : उपकरणम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करक¦ पु न॰ किरति विक्षिपति करोति वा जलमत्र कॄ--कृ--वाकृञादि॰ संज्ञायां बुन्। कमण्डलौ
“उपवीतमलङ्कारंस्रजं करकमेव च” मनुः

२ दाडिमदृक्षे

३ पक्षिभेदे पुंस्त्रीस्त्रियां जतित्वात् ङीष्।

४ मेघोपले (शिला) पुंस्त्री। करकोद्भवाकारणं तज्जलगुणाश्च भावप्र॰ दर्शिताः यथा।
“दिव्यवाय्वग्नि योगात् संहताः स्वात् पतन्ति याः। पाषाणखण्डवच्चापस्ताः कारिक्योऽमृतोपमाः। कर-काजं जलं रूक्षं विशदं गुरु सुस्थिरम्। दारुणं शी-[Page1687-b+ 38] तलं सान्द्रं पित्तहृत् कफवातकृत्”। (लाटा)

५ करञ्जभेदेरत्नमा॰ स्वार्थेकन्।

६ राजकरे

७ हस्ते च।

८ पलाशवृक्षेहारा॰।

९ कोविदारवृक्षे

१० बकुलवृक्षे

११ करीरे

१२ नाकेलास्थ्नि च(माला) पु॰ राजनि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करक¦ mf. (-कः-का) Hail. mn. (-कः-कं)
1. The water-pot of the student or ascetic.
2. The shell of the cocoanut hollowed to form a vessel. m. (-कः)
1. The pomegranate tree.
2. Toll, tax.
3. A particular sort of bird.
4. A plant, (Galedupa arborea, &c.) See करञ्ज।
5. A tree, (Butea frondosa.) E. कन् added to the preceding, or कृ to in- jure, &c. and वुन् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करकः [karakḥ] कम् [kam], कम् [किरति करोति वा जलमत्र, कॄ-कृ-वुन् Tv.]

The water-pot (of an ascetic); K.41. एष पार्श्वतः करकः तमानय Mbh. on P.VIII.2.84. अजिनानि विधुन्वन्तः करकांश्च द्विजर्षभाः Mb.1.19.1. त्रिपदैः करकैः स्थाललैश्चषकैश्च पतद्ग्रहैः Śiva. B.22.62.

The shell of the cocoanut (used as a pot).

कः The pomegranate tree.

Hand.

Tax.

A kind of bird.

A loud cry. -कः, -का, -कम् Hail; तान्कुर्वीथास्तुमुलकरकावृष्टिपातावकीर्णान् Me. 56; Bv.1.35; U.3.4; -Comp. -अम्भस् m. the cocoanut tree. -आसारः a shower of hail. -चतुर्थी The fourth day in the dark half of आश्विन. -जम् water. -तोयः The cocoanut tree. -पात्रिका a water-pot used by ascetics.-वारि Hail-water; Kau. A.1.2.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करक m. (for 2. See. col. 3)a water-vessel ( esp. one used by students or ascetics) MBh. R.

करक m. a species of bird L.

करक m. hand (?) L.

करक m. N. of several plants (the pomegranate tree , Pongamia Glabra , Butea Frondosa , Bauhinia Variegata , Mimusops Elengi , Capparis Aphylla) L.

करक m. a cocoa-nut shell L.

करक mn. a cocoa-nut shell hollowed to form a vessel

करक m. pl. N. of a people MBh. VP.

करक n. fungus , mushroom L.

करक m. (for 1. See. col. 1)hail

करक m. toll , tax , tribute.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a small water vessel. In it Manu let the fish. M. 1. १८.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KARAKA : A place of habitation in ancient India. Chapter 9, Bhīṣma Parva).


_______________________________
*8th word in right half of page 389 (+offset) in original book.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करक पु.
शंख, मा.श्रौ.सू. 11.2.1 (तु. शुक्ति, सीपी, सीप)।

"https://sa.wiktionary.org/w/index.php?title=करक&oldid=494949" इत्यस्माद् प्रतिप्राप्तम्