यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करणीयम्, त्रि, (कर्त्तुमुचितं कर्त्तुमर्ह्यं वा । कृ + अनी- यर् ।) कर्त्तव्यम् । कार्य्यम् । इति व्याकरणम् ॥ (यथा रामायणे ३ । १४ । १० । “मया किं करणीयञ्च इत्युक्ते द्विजसन्निधौ । सर्व्वैरेव च तैरार्त्तैर्वागियं समुदाहृता” ॥)

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करणीय¦ mfn. (-यः-या-यं) To be done or made. E. कृ to do, अनीयर् aff.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करणीय mfn. to be done or made or effected etc. MBh. R. etc.

"https://sa.wiktionary.org/w/index.php?title=करणीय&oldid=494976" इत्यस्माद् प्रतिप्राप्तम्