यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करतलस्थ¦ mfn. (-स्थः-स्था-स्थं) Held in the hand, what is in or under the hand. E. करतल, and स्य what is.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करतलस्थ/ कर--तल---स्थ mfn. resting in the palm of the hand W.

"https://sa.wiktionary.org/w/index.php?title=करतलस्थ&oldid=262119" इत्यस्माद् प्रतिप्राप्तम्