यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करिकुसुम्भः, पुं, (करीति नागकेशरःत्वद्वत् कुसुम्भः ।) नागकेशरचूर्णकम् । इति हारावली ॥

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करिकुसुम्भ¦ पु॰ करी नागकेशरस्तस्य कसुम्भैव। नागकेशरचूर्णे शब्दचि॰

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करिकुसुम्भ¦ m. (-म्भः) A fragrant powder prepared from the flowers of the Nagesara, (Mesua ferrea;) also करिकुमुम्भक।

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करिकुसुम्भ/ करि--कुसुम्भ m. a fragrant powder prepared from the flowers of नागकेशरL.

"https://sa.wiktionary.org/w/index.php?title=करिकुसुम्भ&oldid=495036" इत्यस्माद् प्रतिप्राप्तम्