यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करीषः, पुं, क्ली, (कीर्य्यते विक्षिप्यते इति । “कॄतॄ- भ्यामीषन्” । उणां ४ । २६ । इति कॄ + ईषन् ।) शुष्कगोमयम् । इत्यमरः । २ । ९ । ५१ ॥ घू~टे इति भाषा । तत्पर्य्यायः । गोग्रन्थिः २ छगणः ३ । इति हेमचन्द्रः ॥ (यथा, रामायणे । २ । १०० । ७ । “ददर्श च वने तस्मिन् महतः सञ्चयान् कृतान् । मृगाणां महिषीणाञ्च करीषैः शीतकारणात्” ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करीष पुं-नपुं।

शुष्कगोमयम्

समानार्थक:करीष

2।9।51।1।1

तत्तु शुष्कं करीषोऽस्त्री दुग्धं क्षीरं पयस्समम्. पयस्यमाज्यदध्यादि द्रप्स्यं दधि घनेतरत्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करीष¦ पुं न॰। कॄ--ईषन्।

१ शुष्कगोमये (घुटिया।
“करीषमिष्टकाङ्गारान् शर्करा वालुकास्तथा” मनुः।

२ पशुपुरीप-मात्रे च
“उच्छुष्कमृगपुरीषपांशुला” कादम्ब॰। करी-षाग्निः (घुटेर आगुन)।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करीष¦ mn. (-षः-षं) Dry cowdung. E. कॄ to throw, send, &c. and ईषन् Unadi aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करीषः [karīṣḥ] षम् [ṣam], षम् [कॄ-ईषन् Uṇ.4.26] Dry cow-dung; Ms.8.25. -Comp. -अग्नि fire of dry cow-dung.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करीष mn. (1. कॄUn2. iv , 26 ), rubbish , refuse

करीष mn. dung , dry cow-dung S3Br. ii Mn. viii , 250 R. etc.

करीष mn. N. of a mountain.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Karīṣa denotes ‘dry cow dung’ in the Śatapatha Brāhmaṇa,[१] The Atharvaveda[२] shows that the value of the natural manure of animals in the fields was appreciated.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करीष पु.
शुष्क गोमय, गाय का सूखा गोबर, श.ब्रा. 2.1.4.7।

  1. ii. 1, 1, 7.
  2. Av. iii. 14, 3. 4;
    xix. 31, 3.

    Cf. Zimmer, Altindisches Leben, 236.
"https://sa.wiktionary.org/w/index.php?title=करीष&oldid=495057" इत्यस्माद् प्रतिप्राप्तम्