सम्स्कृतम् सम्पाद्यताम्

नामम् सम्पाद्यताम्

दया

Translations सम्पाद्यताम्

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करुणा, स्त्री, (“कृवृदारिभ्य उनन्” ॥ उणां । ३ । ५३ । इति कृ + उनन् । टाप् च ।) परदुःखहा- नीच्छा । तत्पर्य्यायः । कारुण्यम् २ घृणा ३ कृपा ४ दया ५ अनुकम्पा ६ । अनुक्रोशः ७ । इत्य- मरः । १ । ७ । १ ॥ शूकः ८ । इति हेहचन्द्रः (यथा रघुः ८ । ६७ । “करुणाविमुखेन मृत्युना हरता त्वां वद किं न मे हृतम्” ॥ गङ्गानामविशेषः । यथा काशीखण्डे २९ । ४३ । “कूटस्था करुणा कान्ता कूर्मयाना कलावती” ॥ करुणा दयास्वरूपा । इति तट्टीका ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करुणा स्त्री।

नवरसेष्वेकः

समानार्थक:शृङ्गार,वीर,करुणा,अद्भुत,हास्य,भयानक,बीभत्स,रौद्र

1।7।17।1।3

शृङ्गारवीरकरुणाद्भुतहास्यभयानकाः। बीभत्सरौद्रौ च रसाः शृङ्गारः शुचिरुज्ज्वलः॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

करुणा स्त्री।

करुणरसः

समानार्थक:कारुण्य,करुणा,घृणा,कृपा,दया,अनुकम्पा,अनुक्रोश,बत,हन्त

1।7।18।1।4

उत्साहवर्धनो वीरः कारुण्यं करुणा घृणा। कृपा दयानुकम्पा स्यादनुक्रोशोऽप्यथो हसः॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करुणा [karuṇā], Compassion, pity, tenderness; प्रायः सर्वो भवति करुणावृत्तिरार्द्रान्तरात्मा Me.93; so सकरुण kind; अकरुण unkind.-Comp. -आत्मन् a. tender-hearted. -आर्द्र a. tenderhearted, moved with pity, sensitive. -निधिः store of mercy. -पर, -मय a. very kind. काकुत्स्थं करुणामयं गुणनिधिं विप्रप्रियं धार्मिकम् Mahānār. -विमुख a. merciless, cruel; करुणाविमुखेन मृत्युना हरता त्वां वद किं न मे हृतम् R.8.67.-स्वनः, -ध्वनिः a cry of distress, a piteous tone, wail.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करुणा f. pity , compassion BhP. Ragh. Pan5cat. etc.

"https://sa.wiktionary.org/w/index.php?title=करुणा&oldid=495063" इत्यस्माद् प्रतिप्राप्तम्