यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्क, हासे । सौत्रधातुरयम् । इति कविकल्पद्रुमः ॥ (म्वां--परं--अकं--सेट् ।) कर्क्कशः । इति दुर्गादासः ॥

कर्कः, पुं, (करोति आदिष्टं पालयति “कृदाधारा- र्च्चिकलिभ्यः कः” । उणां ३ । ४० । इति कः । बहुलवचनान्न ककारस्येत् संज्ञा ।) शुक्लाश्वः । इत्यमरः । २ । ८ । ४६ ॥ कुलीरः । दर्पणः । (क्रियतेऽसौ) घटः । कर्कटराशिः । (कृणोति हिनस्ति) अग्निः । इतिहेमचन्द्रः शब्दरत्नावली च ॥ कर्कटवृक्षः । इति राजनिर्घण्टः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्क पुं।

शुक्लाश्वः

समानार्थक:सित,कर्क

2।8।46।1।4

पृष्ठ्यः स्थौरी सितः कर्को रथ्यो वोढा रथस्य यः। बालः किशोरो वाम्यश्वा वडवा वाडवं गणे॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्क¦ हामे सौत्रः पर॰ अक॰ सेट्। कर्कति अककींत्। चकर्क प्रनिकर्कति।

कर्क¦ पु॰ कृनोति करोति क्रियते वा कृ--क तस्य नेत्त्वम् कर्क--अच् वा।

१ वह्नौ

२ श्वेताश्वे अमरः

३ दर्पणे

४ घटे

५ मेषा-वधिचतुर्थे राशौ

६ कुलीरे

७ कर्कटवृक्षे (कां कडाशिङा)च हेम॰।

८ कात्यायनश्रौतसूत्रभाष्यकारे पु॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्क¦ mfn. (-र्कः-र्का-र्कं)
1. White.
2. Good, excellent. m. (-र्कः)
1. A white horse.
2. A mirror.
3. A water jar.
4. A crab.
5. A sign of the zodiac, (Cancer.)
6. A fire.
7. A long gourd.
8. Beauty. E. कृ to do, &c. क Unadi aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्क [karka], a. [कृ-क Uṇ.3.4]

White; गौः श्वेत इति भवति, अश्वः कर्क इति Mbh. on P.I.2.71. कर्कीं वत्सामिह रक्ष वाजिन् Av.4.38.6.

Good, excellent.

र्कः A crab.

Cancer, the fourth sign of the zodiac.

Fire.

A water-jar.

A mirror.

A white horse. Mb.7.132.3.

A kind of gem.

A vessel made out of a cocoanut shell.

A niggard. cf. ... कर्कस्तु मल्लके । घटभेदाग्निमुकुरसिताश्वकृपणेष्वपि । Nm. -र्का A white mare; Ks.121.278. [cf. Pers. kark; L. cancer; Gr. korkinos]. -Comp. -चिर्भटी small cucumber.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्क mf( ई)n. ( कृUn2. iii , 40 ; See. करङ्क) , white AV. iv , 38 , 6 ; 7

कर्क mf( ई)n. good , excellent W.

कर्क m. a white horse MBh.

कर्क m. a crab L.

कर्क m. the sign Cancer

कर्क m. a water-jar L.

कर्क m. fire L.

कर्क m. a mirror L.

कर्क m. a younger brother of the father L.

कर्क m. beauty L.

कर्क m. a particular gem L.

कर्क m. N. of a plant(= कर्कट) L.

कर्क m. N. of a commentator

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a ऋत्विक् at the sacrifice of ब्रह्मा. वा. १०६. ३७.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्क पु.
केकड़ा, मा.श्रौ.सू. 3.6.16 (अगिन्-वेदि का चयन, कच्छप का स्थानापन्न)।

"https://sa.wiktionary.org/w/index.php?title=कर्क&oldid=495083" इत्यस्माद् प्रतिप्राप्तम्