यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्कटाह्वः, पुं, (कर्कटं आह्वयते स्पर्द्धते कण्टकमय- त्वात् । आ + ह्वे + कः । कर्कट इति नाम्ना आहूयते वा ।) विल्ववृक्षः । इति राजनिर्घण्टः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्कटाह्व¦ पु॰ कर्कटमाह्वायते कण्टकारत्वात् आ + ह्वे--क। विल्ववृक्षे राजनि॰।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्कटाह्व/ कर्कटा m. Aegle Marmelos L.

"https://sa.wiktionary.org/w/index.php?title=कर्कटाह्व&oldid=263326" इत्यस्माद् प्रतिप्राप्तम्