यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्तरी स्त्री।

कर्तरी

समानार्थक:कृपाणी,कर्तरी

2।10।33।2।4

तैजसावर्तनी मूषा भस्त्रा चर्मप्रसेविका। आस्फोटनी वेधनिका कृपाणी कर्तरी समे॥

पदार्थ-विभागः : उपकरणम्,आयुधम्

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्तरी f. id. Hcat.

कर्तरी f. the part of an arrow to which the feathers are attached L.

कर्तरी f. a kind of dance.

"https://sa.wiktionary.org/w/index.php?title=कर्तरी&oldid=495178" इत्यस्माद् प्रतिप्राप्तम्