यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्पटः, पुं, (कीर्य्यते क्षिप्यते इति । कॄ + कर्म्मणि विच् । कर् चासौ पटश्च इति कर्म्मधारयः । यद्वा करस्थः पटः । शकन्ध्वादित्वात् अलोपे साधुः ।) मलिनत्वादिदुष्टजीर्णवस्त्रखण्डम् । नेकडा इति ख्याता । (यथा कथासरित्सागरे ४ । ६१ । “चीरखण्डैककर्पटः” ॥) तत्पर्य्यायः । लक्तकः २ । इत्यमरः । ३ । ५ । ३३ ॥ नक्तकः ३ । इति भरतः ॥ पर्व्वतविशेषः । यथा, कालिकापुराणे ८१ अध्यायः ॥ “नीलशैलस्य पूर्ब्बस्मिन् स्वरूपं प्रतिपादितम् । नाभिमण्डलपूर्ब्बस्यां भस्मकूटस्य दक्षिणे ॥ पूर्ब्बस्यां कर्पटो नाम पर्व्वतो यमरूपधृक् । तत्र याम्यशिला कृष्णा नीलाञ्जनसमप्रभा ॥ अधित्यकायां राजेन्द्र व्यामपञ्चसु विस्तृता । पूजयेत्तत्र शमनं पाणौ दण्डं सदैव यः ॥ धत्ते तु प्राणिनां नित्यं प्राणदण्डस्य साधनम् । कृष्णवर्णन्तु द्विभुजं किरीटमुकुटोज्ज्वलम् ॥ दधतञ्चासिपुत्त्रीञ्च वामपाणौ सदैव हि । कृष्णवस्त्रं स्थूलपदं वहिर्निःसृतदन्तकम् ॥ वराभयकरं नित्यं नृणां महिषवाहनम् । पूजयेत् परया भक्त्या याम्यवीजेन साधकः ॥ उपान्त्यवर्गस्यादिर्यो वर्णो विन्द्विन्दुसंयुतः । यमवीजमिति ख्यातं यमस्य प्रीतिकारकम् ॥ अनेनैव तु मन्त्रेण शमनं यस्तु पूजयेत् । कर्पटाख्येऽचलवरे नापमृत्युं समाप्नुयात्” ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्पट पुं।

जीर्णवस्त्रखण्डः

समानार्थक:नक्तक,कर्पट

2।6।115।1।4

पटच्चरं जीर्णवस्त्रं समौ नक्तककर्पटौ। वस्त्रमाच्छादनं वासश्चैलं वसनमंशुकम्.।

पदार्थ-विभागः : वस्त्रम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्पट¦ पुंन॰ कॄ--कर्म्मणि विच्--कर्--पटः कर्म्म॰।

१ लक्तकेजीर्ण्णवस्त्रखण्डे (लाताकानि),

२ मलिनवस्त्रे। करस्थःपटः शक॰। घर्म्मादिमार्ज्जनार्थं हस्तन्यस्त्रे।

३ वस्त्रखण्डे।

४ कषायरक्ते वस्त्रे च।
“नीलशैलस्य पूर्बस्मिन् स्वरूपंप्रतिपादितम्। नाभिमण्डलपूर्वस्यां भस्मकूटस्य द-क्षिणे। पूर्वस्यां कर्पटो नाम पर्वतोयमरूपधृक्” कालि-का

८१ अ॰ उक्त।

५ पर्वतभेदे पु॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्पट¦ m. (-टः) Old and patched or ragged garments. E. कृप् to be able, and अटन् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्पटः [karpaṭḥ] टम् [ṭam], टम् 1 Old, ragged or patched garment.

A piece of cloth, strip.

A soiled garment; or a red coloured garment.

A cloth; Pt.5.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्पट n. ( अस्m. L. )old or patched or ragged garments , a patch , rag Pan5cat. Katha1s. etc.

कर्पट n. N. of a mountain Ka1lP.

"https://sa.wiktionary.org/w/index.php?title=कर्पट&oldid=495196" इत्यस्माद् प्रतिप्राप्तम्