यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्परः, पुं, (कृप् + बाहुलकात् अरन् । लत्वा- भावश्च ।) कपालः । इत्यमरः । २ । ६ । ६८ ॥ मातार खुलि इति भाषा । शस्त्रभेदः । कटाहः । इति मेदिनी ॥ उडम्बरः । इति शब्दचन्द्रिका ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्पर पुं।

शिरोस्थिखण्डः

समानार्थक:कर्पर,कपाल

2।6।68।2।1

पुरीषं गूथवर्चस्कमस्त्री विष्ठाविशौ स्त्रियौ। स्यात्कर्परः कपालोऽस्त्री कीकसं कुल्यमस्थि च॥

पदार्थ-विभागः : अवयवः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्पर¦ पु॰ कृप्--अरन् लत्वाभावः।

१ कपाले घटावयवे

२ शी-र्षोर्द्धास्थनि, अमरः (माथार खुली),

३ शस्त्रभेदे (कात)

४ कटाहे च मेदिनी

५ उदुम्बरे वृक्षे शब्दच॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्पर¦ m. (-रः)
1. The skull, the cranium.
2. An iron saucepan or frying pan.
3. A kind of weapon.
4. The Glomerous fig tree: see उडुम्बर। f. (-री) A collyrium extracted from the Amomum anthorhiza, Rox. E. कृप् to be able, अरन् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्परः [karparḥ], 1 An iron sauce-pan, a frying-pan.

A pot or vessel in general (as of a potter).

A pot-sherd, piece of a broken jar; as in घटकर्पर; जीयेय येन कविना यमकैः परेण तस्मै वहेयमुदकं घटकर्परेण Ghaṭ.22.

The skull.

A kind of weapon.

A back-bone; न्यञ्चत्कर्परकूर्म Māl.5.22. -रम् A pot, pot-sherd.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्पर m. a cup , pot , bowl Pan5cat. Katha1s. etc.

कर्पर m. the skull , cranium L.

कर्पर m. the shell of a tortoise

कर्पर m. a kind of weapon L.

कर्पर m. Ficus glomerata L.

कर्पर m. N. of a thief Katha1s. lxiv , 43 ff.

कर्पर n. a pot , potsherd Pan5cat.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KARPARA : , See under Ghaṭa.


_______________________________
*3rd word in right half of page 393 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=कर्पर&oldid=495200" इत्यस्माद् प्रतिप्राप्तम्