यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्पूरनालिका, स्त्री, पक्वान्नविशेषः । कर्पूरनारि इति नेओयाला इति च ख्याता । यथा भावप्रकाशः । “घृताढ्यया समितया कृत्वा लम्बपुटं ततः । लवङ्गोषणकर्पूरयुतया सितयान्वितम् ॥ पचेदाज्येन सिद्धैषा ज्ञेया कर्पूरनालिका । संयावसदृशी ज्ञेया गुणैः कर्पूरनालिका” ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्पूरनालिका¦ स्त्री
“घृताढ्यया समितया लम्बं कृत्वापुटंततः। लवङ्गोल्वणकर्पूरयुतया सितयाऽन्वितम्। पचेदाज्येनसिद्धैषा ज्ञेया कर्पूरनालिका। संयावसदृशी ज्ञेया गुणैःकर्पूरनालिका” भावप्र॰ उक्ते पाकभेदसिद्धे भक्ष्यभेदे।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्पूरनालिका¦ f. (-का) Rice dressed with spices, camphor and ghee.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्पूरनालिका/ कर्पूर--नालिका f. a kind of food prepared with camphor (rice dressed with spices and camphor and ghee) Bhpr.

"https://sa.wiktionary.org/w/index.php?title=कर्पूरनालिका&oldid=495208" इत्यस्माद् प्रतिप्राप्तम्