यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्म (in comp. for कर्मन्above ).

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--two-fold; प्रवृत्ति and निवृत्ति; फलकम्:F1:  Vi. I. 1. २७; VI. 4. ४१.फलकम्:/F importance of; फलकम्:F2:  Vi. I. १८. ३२.फलकम्:/F that which consists of यज्ञ is best. फलकम्:F3:  Vi. II. १४. १४.फलकम्:/F
(II)--(Vedic) two-fold; प्रवृत्त and निवृत्त। फलकम्:F1:  भा. VII. १५. ४७-49.फलकम्:/F There is another classification of Karma: वैदिक, तान्त्रिक, [page१-329+ ३६] and मिश्र (mixed). फलकम्:F2:  Ib. XI. २७. 7.फलकम्:/F कृष्ण advised Uddhava to pursue निवृत्त and abandon प्रवृत्त path. फलकम्:F3:  Ib. XI. १०. 4.फलकम्:/F Karma exalted as the source of all good and evil, and appropriate to four castes: is done due to मायामोहन्; फलकम्:F4:  Ib. X. २३. ५०; २४. १३-14 & १८-20.फलकम्:/F does not lead to final destruc- tion of कर्मन्। फलकम्:F5:  Ib. VI. 1. ११.फलकम्:/F Seven-fold: तपस्, ब्रह्मचर्य, यज्ञ, प्रजा, श्राद्ध, विद्या and दान। Bad कर्मस्--five-fold: killing, theft, in- jury, drinking and lust. फलकम्:F6:  Br. II. २८. ७५; III. 4. 5 & २४; २८. 9; IV. 5. २५; 6. ३७; वा. ५६. ७०.फलकम्:/F
with Agni is काम्य, नैमित्तिक and अजस्र; should be done with detachment. फलकम्:F7:  वा. २९. ४४; १०४. ८६-96.फलकम्:/F Rebirth after death is dependent on. फलकम्:F8:  वा. १४. 2-3, ३१-42; ६१. १०६.फलकम्:/F
"https://sa.wiktionary.org/w/index.php?title=कर्म&oldid=495216" इत्यस्माद् प्रतिप्राप्तम्