यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्षकः, त्रि, (कर्षति भूमिमिति । कृष् + ण्वुल् ।) कृषिजीवी । कृषाण् इति भाषा ॥ (“सुखमापतितं सेवेत् दुःखमापतितं सहेत् । कालप्राप्तमुपासीत शस्यानामिव कर्षकः” ॥ इति महाभारते । ३ । २५८ । १५ ॥) तत्पर्य्यायः । क्षेत्राजीवः २ कृषिकः ३ कृषीबलः ४ । इत्यमरः । २ । ९६ ॥ कार्षकः ५ । इति तट्टीका ॥ आकर्षणकर्त्ता च ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्षक पुं।

कृषीवलः

समानार्थक:क्षेत्राजीव,कर्षक,कृषक,कृषीवल,कीनाश

2।9।6।1।2

क्षेत्राजीवः कर्षकश्च कृषिकश्च कृषीवलः। क्षेत्रं व्रैहेयशालेयं व्रीहिशाल्युद्भवो हि यत्.।

सेवक : क्षेत्रम्

वृत्ति : कर्षणम्

 : शाकक्षेत्रादिकः

पदार्थ-विभागः : वृत्तिः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्षक¦ त्रि॰ कृष--विलेखने।

१ क्षेत्रकर्षंणकारके (कृषाण)
“कच्चिन्न वीजं भक्तञ्च कर्षकस्यावसीदति” भा॰ स॰

५ अ॰
“पश्यैनं कर्षकं क्षुद्रं दुर्वलं मम पुत्रकम्। प्रतोदे-[Page1775-b+ 38] नाभिनिघ्नन्तं लाङ्गलेन च पीडिनम्” भा॰

९ अ॰सुरभेर्वाक्यम्
“कालप्राप्तमुपासीत शस्यानामिव कर्षकम्” भा॰ व॰

२५

८ अ॰।
“त्वं समीरण इव प्रतीक्षितः
“कर्षकेण वलजां पुपूषता” माघः

२ लेखके

३ आकर्षके च।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्षक¦ mfn. (-कः-का-कं)
1. A cultivator of the soil, one who lives by til- lage.
2. What draws or drags.
3. Attractive, what attracts. E. कृष् to plough, बुन् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्षक [karṣaka], a. [कृष्-ण्वुल्] Who or what draws, attracts &c. -कः A cultivator, husbandman; Y.2.265. त्वं समीरण इव प्रतीक्षितः कर्षकेण वलजान्पुपूषता Śi.14.7.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्षक mfn. pulling to and fro , dragging , tormenting , vexing AgP.

कर्षक mfn. ploughing , one who ploughs or lives by tillage , a husbandman Gaut. MBh. Ya1jn5. etc.

"https://sa.wiktionary.org/w/index.php?title=कर्षक&oldid=495269" इत्यस्माद् प्रतिप्राप्तम्