यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कलङ्कः, पुं, (कलयति इति । कल + क्विप् । कल् चासौ अङ्कश्चेति ।) चिह्नम् । अपवादः । (“उत्तमस्य विशेषेण कलङ्कोत्पादको जनः” ॥ इति कथासरित्सागरे । २४ । २०४ ॥) लौह- मलम् । इति मेदिनी ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कलङ्क पुं।

चिह्नम्

समानार्थक:कलङ्क,अङ्क,लाञ्छन,चिह्न,लक्ष्मन्,लक्षण,लिङ्ग,निमित्त,पद,व्यञ्जन,प्रज्ञान

1।3।17।1।1

कलङ्काङ्कौ लाञ्छनं च चिह्नं लक्ष्म च लक्षणम्. सुषमा परमा शोभा शोभा कान्तिर्द्युतिश्छविः॥

 : विष्णुलाञ्छनम्

पदार्थ-विभागः : चिह्नम्

कलङ्क पुं।

अपवादः

समानार्थक:कलङ्क

3।3।4।1।2

उत्सङ्गचिह्नयोरङ्कः कलङ्कोऽङ्कापवादयोः। तक्षको नागवर्द्धक्योरर्कः स्फटिकसूर्ययोः॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कलङ्क¦ पु॰ कलयति क्विप् कल् चासौ अङ्कश्चेति, कं ब्रह्माण-मपि लङ्कयति गच्छति लकि--गतौ अण् वा।

१ चिह्ने

२ अपवादे, ताम्रादिधातूनां

३ मलभेदे (कल्कान), ताम्रा-दियोगात्

४ अम्लादेर्विकारे च मेदि॰।
“शशकृपाण-कवचेषु कलङ्काः” काद॰।
“धारानिबद्धेव कलङ्करेखा”
“मत्तः सदाचारशुचेः कलङ्कः” रघुः।
“ताम्रवर्ण्णश्चपरुषो मन्दरश्मिर्दिवाकरः। अदृश्यत कलङ्काङ्कः संसक्तोधूमकेतुना” रामा॰। ततः अस्त्यर्थे इनि। कलङ्किन्तद्युक्ते त्रि॰ स्त्रियां ङीप्।
“कलङ्की जायते विल्वे” ति॰ त॰ स्मृतिः। ततः तारका॰ जातार्थे इतच्। कलङ्कित जातकलङ्के त्रि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कलङ्क¦ m. (-ङ्कः)
1. A spot or mark.
2. Defamation, abuse.
3. The rust of iron. E. क BRAHMA, water, &c. लकि to deface, and घञ् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कलङ्कः [kalaṅkḥ], 1 A spot, a mark, a dark spot (lit.); धारानिबद्धेव कलङ्करेखा R.13.15.

(Fig.) A stain, stigma, obloquy, disrepute; व्यपनयतु कलङ्कं स्वस्वभावेन सैव Mk.1.34; R.14.37; so कुल˚.

A fault, defect; विद्या नाधिगता कलङ्करहिता Bh.3.48.

Rust of iron.

A sectarial mark on the forehead; 'कलङ्कः कृष्णवर्णे स्यात् तमाले तिलके$पि च' Nm. -Comp. -हृत् m. an epithet of Śiva.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कलङ्क m. ( etym. doubtful) a stain , spot , mark , soil

कलङ्क m. defamation , blame Katha1s. Mr2icch. etc.

"https://sa.wiktionary.org/w/index.php?title=कलङ्क&oldid=495292" इत्यस्माद् प्रतिप्राप्तम्