हिन्दी सम्पाद्यताम्

नाम सम्पाद्यताम्

अनुवादाः सम्पाद्यताम्

उदाहरणानि सम्पाद्यताम्

कोशप्रामाण्यम् सम्पाद्यताम्

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कलम्, क्ली, (कडति माद्यति अनेन । कड मदे + “हल- श्च” । ३ । ३ । १२१ । इति घञ् । संज्ञापूर्ब्बकत्वात् वृद्ध्यभावः । डलयोरेकत्वम् ।) शुक्रम् । इति मेदिनी ॥ कोलिवृक्षः । इति शब्दचन्द्रिका ॥

"https://sa.wiktionary.org/w/index.php?title=कलम्&oldid=506644" इत्यस्माद् प्रतिप्राप्तम्