यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कलानिधिः, पुं, (कलाः निधीयन्तेऽस्मिन् । कला + नि + धा + अधिकरणे किः ।) चन्द्रः । इत्यमरः । १ । ३ । १४ ॥ (यथाह कश्चित् । “अहो महत्त्वं महतामपूर्ब्बं विपत्तिकालेऽपि परोपकारः । यथाऽस्य मध्ये पतितोऽपि राहोः कलानिधिः पुण्यचयं ददाति” ॥)

"https://sa.wiktionary.org/w/index.php?title=कलानिधिः&oldid=125190" इत्यस्माद् प्रतिप्राप्तम्