यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कष वधे । इति कविकल्पद्रुमः ॥ (भ्वां--परं--सकं-- सेट् ।) कषति । अयमुभयपदीति चतुर्भुजजुमरौ ॥ रमानाथरामौ तु इमं परस्मैपदिनं मत्वा उभ- यपदिनं तालव्यान्तं अन्यं मन्येते । इति दुर्गा- दासः ॥

कषः, पुं, (कषत्यत्र अनेन वा । कष् + अच् ।) कष- पट्टिका । कष्टिपातर इति भाषा । तत्पर्य्यायः । शानः २ निकषः ३ । इत्यमरः । २ ! १० । ३२ ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कष पुं।

स्वर्णघर्षणशिला

समानार्थक:शाण,निकष,कष

2।10।32।1।5

नाराची स्यादेषणिका शाणस्तु निकषः कषः। व्रश्चनःपत्रपरशुरीषिका तूलिका समे॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कष¦ बधे भ्वा॰ पर॰ सक॰ सेट् बधोऽत्र निष्पीडनंघर्षणञ्च। कषति अकषीत्--अकाषीत्। ककाष प्रनिक-षति।
“छदहेम कषन्निवालसत् कषपाषाणनिभे नभस्तले” नैष॰। अस्य परस्मैपदिषु पा॰ ग॰ पाठात् शब्दकल्पद्रुमेच तथा पाठात् आ॰ उक्तिर्भ्रान्तिमूला।
“पामानंकषमाणम्” इत्यादिप्रयोगस्तु ताच्छीलिकचानशैवोपपत्तेः।
“निमूलसमूलयोः कषः”
“कषादिषु यथाविध्यनुप्र-योगः” पा॰ णमुल् अनुप्रयोगश्च। निमूलकाषंकषति समूलकाषं कषति समूलं निमूलं वा कषतीत्यर्थःसि॰ कौ॰
“समूलकाषं चकषूरुदन्तः” भट्टिः।
“सर्वकूलाभ्रकरीषेषु कषः” पा॰ कर्मरूपेष्वेषूपपदेषुखच्। सर्वङ्कषः कूलङ्कषः अभ्रङ्कषः करीषङ्कषः”

कष¦ पु॰ कष--अच्। स्वर्ण्णषर्णरूपज्ञानार्थे (कषटी) पाषाणभेदे[Page1838-b+ 38] इतरप्रस्तरस्य स्वर्ण्णेन घर्षणात्तस्यैव तथात्वम्। अस्त्रादेस्तीक्ष्णीकरणसाधने शाणाख्ये पदार्थे अमरः।
“कषपापाणनिभेनभस्तले” नैष॰
“सुवर्ण्णरेखेव कषे निवेशिता” मृच्छ॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कष¦ r. 1st cl. (कषति) 10th cl. (कषयति)
1. To injure, to hurt, to destroy, to kill.
2. To try, to test: with नि, to try metals.

कष¦ m. (-षः) The touchstone. f. (-षा) A whip; also कशा। E. कष् to hurt, to test or try, अच् and टाप् affs.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कष [kaṣa], a. [कष्-अच्] Rubbing, scratching.

षः Rubbing.

A touch-stone; छदहेम कषन्निवालसत्कषपाषाणनिभे नभस्तले N.2.69; सुवर्णरेखेव कषे निवेशिता Mk.3.17. -Comp. -पट्टिका, -पाषाणः a touch-stone; Vikr.1.3,24.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कष mfn. ( ifc. )rubbing , scraping , rubbing away

कष m. rubbing Naish.

कष m. a touchstone , assay( निकष) Ka1s3. on Pa1n2. 3-3 , 119 Mr2icch.

"https://sa.wiktionary.org/w/index.php?title=कष&oldid=495505" इत्यस्माद् प्रतिप्राप्तम्