यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कषणः, त्रि, (कष्यते विस्वाद्यते । कष् + कर्मणि ल्युट् ।) अपक्वः । इति शब्दचन्द्रिका ॥ (पुं, कषत्यत्र । अधिकरणे ल्युट् । निकषोपलम् । यथा, आर्य्यामप्तशती ४१८ । “भूषणतां भजतः सखि ! कषणविशुद्वस्य जात- रूपस्य” ॥ भावे ल्युट् । क्ली, कण्डूयनम् । यथा किराते ५ । ४७ । “कषणकम्पनिरस्तमहाहिभिः क्षणविमत्तमतङ्गजवर्जितैः” ॥ “इहाद्रौ कषणेन कण्डूयणेन यः कम्पस्तेन निरस्ता महाहयो येभ्यस्तैः” ॥ इति तट्टीकायां मल्लिनाथः ॥)

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कषण¦ त्रि॰ कष्यते कष--कर्मणि ल्युट्।

१ अपक्वे शलाटौशब्दच॰। भावे ल्युट्।

२ घर्षणे

३ चालने न॰।
“कषणकम्प-निरस्तमहाहिभिः” माघः।
“कषणेन कम्पनेन” मल्लि॰

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कषण¦ mfn. (-णः-णा-णं) Unripe, immature. n. (-णं)
1. Touch or test of gold by the touchstone.
2. Rubbing, marking. E. कष् to hurt, affix युच्।

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कषण [kaṣaṇa], a. [कष्-ल्युट्]

Unripe, immature.

Removing, destroying; adopting one's self to कर्माणि कर्म- कषणानि यदूत्तमस्य Bhāg.1.9.49.

णम् Rubbing, marking, scratching; कण्डूलद्विपगण्डपिण्डकषणोत्कम्पेन संपातिभिः U.2.9; कषणकम्पनिरस्तमहाहिभिः Ki.5.47.

Test of gold by the touch-stone.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कषण mfn. ( ifc. )rubbing one's self on , adapting one's self to BhP. x , 90 , 49

कषण mfn. unripe , immature L.

कषण n. rubbing , scratching Ka1d. Kir.

कषण n. shaking S3is3.

कषण n. marking W.

कषण n. the touching or testing of gold by a touchstone.

"https://sa.wiktionary.org/w/index.php?title=कषण&oldid=495506" इत्यस्माद् प्रतिप्राप्तम्