यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कसन¦ पु॰ कसति हिनस्ति कस--ल्यु।

१ कासरोगे

२ लूता-भेदे स्त्री।
“आलमूत्रविषा कृष्णा कसना चाष्टमी स्मृता” सुश्रु॰ लूताभेदकयने।
“पिच्छिला कसनादंशात् रुधिरंशीतलं स्रवेत्” सुश्रु॰।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कसनः [kasanḥ], Cough (कास). -Comp. -उत्पाटनः 'cough relieving', the plant Gendarussa vulgaris (Mar. अडूळसा)

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कसन m. cough(= कास) T.

"https://sa.wiktionary.org/w/index.php?title=कसन&oldid=495530" इत्यस्माद् प्रतिप्राप्तम्