यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कांस्यम्, क्ली, (कंसाय पानपात्राय हितं कंसीयं तस्य विकारः इति । “कंसीयपरिसव्ययोरिति” । ४ । ३ । १६८ यञ् छस्य लुक् च । यद्वा कंसमेव इति स्वार्थे यञ् प्रत्ययः ।) ताम्ररङ्गमिश्रितधातुः । का~सा इति भाषा । तत्पर्य्यायः । कंसम् २ कंसास्थि ३ ताम्रार्द्धम् ४ । इति त्रिकाण्डशेषः ॥ सौराष्ट्रकम् ५ घोषम् ६ कांसीयम् ७ वह्निलोहकम् ८ दीप्तिलोहम् ९ घोरघुष्यम् १० दीप्तिकांस्यम् ११ कास्यम् १२ । अस्य गुणाः तिक्तत्वम् । उष्णत्वम् । चक्षुर्हितका- रित्वम् । वातकफविकारनाशित्वम् । रूक्षत्वम् । कषायत्वम् रुचिकारित्वम् । लघुत्वम् । दीपनत्वम् । पाचनत्वम् । पथ्यत्वञ्च । इति राजनिर्घण्टः ॥ अम्ल- रसत्वम् । विशदत्वम् । लेखनत्वम् । सारकत्वम् । पित्तनाशित्वम् इति राजवल्लभः ॥ दृढदेहायुर्वृद्धि- कारित्वम् । इति सुखबोधः ॥ (“उपधातुर्भवेत् कांस्यं द्वयोस्तरणिरङ्गयोः । कांस्यस्य तु गुणा ज्ञेयाः स्वयोनिसदृशा जनैः । संयोगजप्रभावेण तस्यान्येऽपि गुणाः स्मृताः ॥ कांस्यङ्कषायन्तिक्तोष्णं लेखनं विशदं सरम् । गुरुनेत्रहितं रूक्षं कफपित्तहरम्परम्” ॥ इति भांवप्रकाशस्य पूर्ब्बखण्डे १ भागे ॥) तत्शोधनमारणमाह । “अनेनैव विधानेन कांस्यं विड्गन्धलेपितम् । मारयेद्बुद्धिमान् तैद्यो मृतं भवति चूर्णवत्” ॥ अन्यच्च । “द्विक्षारं पञ्चलवणं सप्तधाम्लेन भावयेत् । कांस्यारकुटपत्राणि तेन कल्केन लेपयेत् । बद्ध्वा गजपुटे पच्याच्छुद्धिमायाति नान्यथा” ॥ अन्यच्च । “ताम्रवच्छोधन कृत्वा ताम्रवन्मारयेद्बुधः” ॥ अन्यच्च । “कज्ज्वलीं तत्समां दत्त्वा मर्द्दयेन्निम्बुकद्रवैः । एवं पुटत्रयेणैव निरुत्थं भस्म जायते” ॥ इति सुखबोधः ॥

"https://sa.wiktionary.org/w/index.php?title=कांस्यम्&oldid=125748" इत्यस्माद् प्रतिप्राप्तम्