यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काकम्, क्ली, सुरतवन्धः । (काकस्य समूहः इति सङ्घार्थे अण् ।) काकसमूहः । इति मेदीनी ॥ (ईषत्कं जलम् कोः कादेशः । ईषज्जलम् । इति व्याकरणम् ॥)

काकः, पुं, (कायते शब्दायते । कै शब्दे “इण्भीका- पाशल्यतिमर्च्चिभ्यः कन्” । उणां ३ । ४३ । इति कन् ।) स्वनामख्यातपक्षिविशेषः । काग् इति भाषा । तत्पर्य्यायः । करटः २ अरिष्टः ३ बलि- पुष्टः ४ सकृत्प्रजः ५ ध्माङ्क्षः ६ आत्मघोषः ७ परभृत् ८ बलिमुक् ९ वायसः १० । इत्यमरः । २ । ५ । २० ॥ वातजवः ११ बलः १२ दीर्घायुः १३ सूचकः १४ कृष्णः १५ ग्रामीणः १६ पिशुनः १७ कटखादकः १८ द्विकः १९ कागः २० । इति स्ततोऽर्च्चयेत्तन्निजनाममन्त्रैः । अर्घ्यासनालेपनपुष्पधूपै- र्नैवेद्यदीपाक्षतदक्षिणाभिः ॥ अभ्यर्च्चितेभ्यो विधिनोदितेन पिण्डाष्टकं तत् ददतु द्विजेभ्यः । मन्त्रेण संमग्त्र्य निवेदनार्थं कार्य्यं विचिन्त्यापसरेच्च किञ्चित्” ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काक पुं।

काकः

समानार्थक:काक,करट,अरिष्ट,बलिपुष्ट,सकृत्प्रज,ध्वाङ्क्ष,आत्मघोष,परभृत्,बलिभुज्,वायस,चिरञ्जीविन्,एकदृष्टि,मौकलि,द्रोण,बल

2।5।20।1।1

काके तु करटारिष्टबलिपुष्टसकृत्प्रजाः। ध्वाङ्क्षात्मघोषपरभृद्बलिभुग्वायसा अपि॥ स एव च चिरञ्जीवी चैकदृष्टिश्च मौकुलिः।

 : काकभेदः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, पक्षी

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काक¦ पुंस्त्री कै--शब्दे कन्। स्वनामख्याते विहगभेदे स्त्रियांजातित्वात् ङीष् अण्डशावकयोः परतः

६ त॰ पुंवत्काकाण्डः काकशावकः।
“काकाल्लौल्यं यमात् क्रौर्य्यम्” स्मृतिः
“काकमांसं शुनोच्छिष्टं स्वल्पं तदपिदुर्लभम्” उद्भटः
“काकः काकः पिकः पिकः” नीतिमा॰।
“काकाली काममधरा काशीतलवाहिनी गङ्गा। कंसंजघान कृष्णः कम्बलवन्तं न बाधते शीतम्” विदग्धमु॰। तन्मांसगुणा मदनपालेनोक्ता यथा--
“काकभासभवंमांस चक्षुष्यं दीपनं लघु। आयुष्यं वृंहणं बल्यंक्षतदोषक्षयापहम्” काकजङ्घायां काकतिक्तत्वोक्तेः तन्मां-सस्य तिक्तत्वमपि बोध्यम्। राजनि॰ काकाह्वेति काक-जङ्घापर्प्यायोक्तेः

२ काकजङ्घायां पु॰
“काकजङ्घातुल्या-कारत्वात्तथात्वम्। कुत्सितमकति अक--अच् कोः कादेशः।

३ पीठमर्पिणि(खोडे)

४ काकप्रधाने द्वीपभेदे। कस्य शिरसःआक सेधनम् अक--घङ्

६ त॰।

५ शिरोऽवक्षालने[Page1842-b+ 38]

६ काकपदतुल्याकारे

७ तिलकभेदे काकवच्चञ्चलत्वात्

८ अतिधृष्टे च शब्दरत्ना॰। काकानाम् संघः अण्।

९ काकसमूहे काकपदरूपे

१० सुरतबन्धभेदे च न॰ मेदि॰। काकपदशब्दे तल्लक्षणं दृश्यम्। ईषत् कं कोः। कादेशः।

११ ईषज्जले। बहु॰

१२ ईषज्जलयुक्ते त्रि॰। काकमुद्गा।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काक¦ m. (-कः)
1. A crow.
2. A plant, (Ardisia solanacea?)
3. A lame man, a cripple, one whose legs are wanting or useless.
4. One of the divisions of the world or Dwipas.
5. A measure.
6. Washing the head, bathing by dipping the head only into the water.
7. A sec- tarial mark, the Tilaka?
8. Shameless, arrogant. n. (-कं)
1. Modus coeundi.
2. A multitude or assemblage of crows. f. (-का) An appel- lation of several plants, as,
1. The common Vakapushpa: see वक;
2. Kakjhangi, (Leea hirta;) also in this sense काकी;
3. A medici- nal plant, vulg. Kakoli;
4. The Retti or Gunja, (Abrus precatori- us;)
5. Opposite-leaved fig-tree: see उडुम्बर;
6. A potherb, (Sola- num Indicum, &c.) see काकमाची। E. कै to sound, Unadi affix कन्; or क for कु bad, ill, and अक to go, &c.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काक [kāka] का [kā] लः [lḥ], (का) लः 1 A raven.

The thyroid cartilage. -लम् A jewel worn upon the neck.

काकः [kākḥ], [कै शब्दकरणे-कन् Uṇ.3.43]

A crow; काको$पि जीवति चिराय बलिं च भुङ्क्ते Pt.1.24.

(Fig.) A contemptible fellow, base or impudent person.

A lame man.

Bathing by dipping the head only into water (as crows do).

A sectarial mark (तिलक).

A kind of measure.

N. of a Dvīpa. -का N. of several plants काकनासा, काकोली &c.

की A female crow. -काकी see Mbh. on IV.1.63.

कम् A multitude of crows.

A modus coeundi. -Comp. -अक्षिगोलकन्याय see under न्याय. -अञ्ची = काकजङ्घा q. v. -अदनी The Gunja plant. -अरिः an owl. -इक्षुः A reed. -उडुम्वरः, (-रिका) The fig-tree. -उदरः a snake; काकोदरो येन विनीतदर्पः Kavirāja; काकोदरसोदरः खलो जगति Bv.1.76. -उलूकिका, -उलूकीयम् the natural enmity of the owl and the crow; Mbh. on IV.2.14; Vārt.2. (काकोलूकीयम् is the name of the third Tantra in the Pañchatantra). -कङ्गुः -कङ्गुनी f. A kind of corn.-Comp. -कला N. of a plant. -चिञ्चा, -जङ्घा the Gunja plant. -चरित्रम् A part of the science of Omens based on the sound of crows.

च्छदः, च्छदिः a wag-tail.

a side-lock of hair; see काकपक्ष below. -जम्बुः A kind of rose-apple tree. -जातः the (Indian) cuckoo.-तालीय a. [काकताल-छ Mbh. on V.3.16] (anything) taking place quite unexpectedly and accidentally, an accident; अहो नु खलु भोः तदेतत् काकतालीयं नाम Māl.5; काक- तालीयवत्प्राप्तं दृष्ट्वा$पि निधिमग्रतः H. Pr.3; sometimes used adverbially in the sense of 'accidentally'; फलन्ति काक- तालीयं तेभ्यः प्राज्ञा न बिभ्यति Ve.2.15. ˚न्याय see under न्याय. -तालुकिन a. contemptible, vile. -तिक्रा, -तिन्दुका, -तुण्डिका different kinds of trees. -तुण्डम् A kind of head of an arrow (see फलम्). काकतुण्डेन वेध्यानां वेधं कुर्यात् Dhanur.66. -दन्तः (lit.) the tooth of a crow; (fig.) anything impossible or not existing; ˚गवेषणम् searching after impossibilities (said of any useless and unprofitable task). -ध्वजः the submarine fire; cf. और्व. -नासा, -नासिका, -नासिकी different kinds of trees. -निद्रा a light slumber (easily broken).-पक्षः, -पक्षकः side-locks of hair on the temples of boys and young men (especially of the Kṣatriya caste]; काकपक्षधरमेत्य याचितः R.11.1,31,42;3.28; U.3.

पदम् the sign (^) in Mss. denoting that something has been left out.

an incision in the skin. (-दः) a particular mode of sexual intercourse. -पुच्छः, -पुष्टः the [Indian] cuckoo. -पेय a shallow; काकपेया नदी Sk. -भीरुः an owl. -मद्गुः a gallinule water-hen, घृतं हृत्वा तु दुर्बुद्धिः काकमद्गुः प्रजायते Mb.13.111.22. -मर्दः, -मर्दकः a kind of gourd [Mar. कवंडळ]. -माची, -चिका a kind of tree (Mar. कावळी)-मृगगोचरित a. following the manner of the crow in drinking, of the deer in eating and of the cow in making water; एवं गोमृगकाकचर्यया व्रजंस्तिष्ठन्नासीनः शयानः काकमृगगोचरितः पिबति खादत्यवमेहति स्म Bhāg.5.5.34.-यवः barren corn (the ear of which has no grain); यथा काकयवाः प्रोक्ता यथारण्यभवास्तिलाः । नाममात्रा न सिद्धौ हि धनहीनास्तथा नराः ॥ Pt.2.9. तथैव पाण्डवाः सर्वे यथा काकयवा इव Mb; (काकयवाः = निष्फलतृणधान्यम्). -रुतम् the shrill sound of a crow (considered as a sign of future good or evil under different circumstances); -रुहा a. kind of tree (Mar. बांडगूळ). -वन्ध्या a woman that bears only one child. -स्नानम् Bathing like a crow.

स्पर्शः The touching of a crow.

A ceremony performed on the tenth day after a death, consisting in the offering of rice to crows. -स्वरः a shrill tone (as that of a crow).

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काक m. ( onomat. imitation of the cawing of the crow See. कैNir. iii , 18 Un2. ) , a crow AdbhBr. Mn. MBh. R. Sus3r. Hit.

काक m. (metaphorically , as an expression of contempt e.g. न त्वां काकं मन्ये, I rate thee less than a crow Pa1n2. 2-3 , 17 Pat. ; See. तीर्थ-काकComm. on Pa1n2. 2-1 , 42 )

काक m. an impudent or insolent fellow L.

काक m. a lame man , a cripple W.

काक m. washing the head , bathing by dipping the head only in water (after the manner of crows) L.

काक m. a sectarial mark( तिलक) L.

काक m. a particular measure L.

काक m. the plant Ardisia Humilis L.

काक m. N. of a द्वीपor division of the world L.

काक m. pl. N. of a people VP. Nal.

काक n. a multitude or assembly of crows Ka1s3. on Pa1n2. 4-2 , 37

काक n. a modus coeundi L.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--(Mt.) a hill touching the sea. Br. II. १८. ७६.
(II)--a bird; a वाहन of सूचीमुख. Br. III. 7. ४५५; IV. २४. ४४.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KĀKA A : son of Kaṁsa (Bhāgavata, 9th Skandha).


_______________________________
*3rd word in left half of page 366 (+offset) in original book.

KĀKA (CROW) :

1) Origin. Kaśyapa was the son of Marīci, who was the son of Brahmā. Kaśyapa's wife Tāmrā had many daughters like Kākī, Śyenī, Bhāsī, Gṛdhṛkā, Śukī and Grīvā. From Kākī were born the crows in the world. (Agni Purāṇa, Chapter 19).

2) Crows--the symbol of sin. There is a reference in Śiva Purāṇa to this. Long ago the King of Kāśī had a daughter named Kalāvatī. Even in her youth, she received the “Śaiva pañcākṣara mantra.” After that, she was married by Dāśārha, King of Mathurā, who was a sinner. When he touched Kalāvatī who was a holy woman, he experienced unbearable heat. Kalāvatī said that it was because of the King's sin. So she took Dāśārha to the sage Garga, who purified Dāśārha with his mantras (incantations) and made him stand in water. At once the King's sins came out of his body in the shape of crows. Some of them flew away. Many of them fell down with their wings burnt. Seeing this, the sage Garga said that all those crows were the volume of sins accumulated in the course of the innu- merable births through which he had passed. (Śiva Purāṇa, Pañcākṣara Māhātmya).

3) The Crow and Rice-offerings. In Uttara Rāmāyaṇa there is a story about the crow's right to eat the offering of rice to Pitṛs. Once a King named Marutta performed a Maheśvara sattra. Indra and other gods attended the sattra. Hearing about this, Rāvaṇa came that way. The frightened gods fled away assuming the forms of different birds. Yama escaped in the form of a crow. From that time, Yama was pleased with crows. He gave a blessing that in future, when human beings worship the piṭrs by offering rice to them, the crows will have the right to eat that rice. Thus the right of the crows to eat offerings of rice, originated from that time. (Uttara Rāmāyaṇa).


_______________________________
*7th word in left half of page 366 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=काक&oldid=495553" इत्यस्माद् प्रतिप्राप्तम्