यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काका, स्त्री, (काकवदाकारोऽस्त्यस्या इति अच् ततष्टाप् ।) काकनासालता । काकोलीवृक्षः ॥ काकजङ्घावृक्षः । पर्य्यायो यथा भावप्रकाशस्य पूर्ब्बखण्डे १ भागे । “काकजङ्घा नदी कान्ता काकतिक्ता सुलोमशा । पारावतपदी दासी काका चापि प्रकीर्त्तिता” ॥ गुणादयोऽस्याः काकजङ्घाशब्दे बोद्धव्याः ॥) रक्ति- कालता । मलपूवृक्षः । काकमाचीवृज्ञः । इति मेदिनी ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काका¦ स्त्री ईषत् कं जलमत्र, काकः काकाकारोऽस्त्यस्यअच् वा।

१ काकनासावृक्षे

२ काकोल्यां

३ काकजङ्घा-याम्

४ गुञ्जायां

५ मलप्वाम् (काकीदुम्बरिकायाम्)

६ काक-माच्याञ्च मेदि॰।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काका f. the plant Abrus precatorius L.

काका f. Leea Hirta L.

काका f. Solanum indicum L.

काका f. Ficus oppositifolia L.

काका f. the plant काकोलीL.

काका f. the plant रक्तिकाL.

काका onomat. from the cawing of the crow.

"https://sa.wiktionary.org/w/index.php?title=काका&oldid=495594" इत्यस्माद् प्रतिप्राप्तम्