यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काकी¦ स्त्री काक + जातित्वात् स्त्रियां ङीष्।

१ काकयोषितिकाकवर्ण्णत्वात्

२ वायसीलतायाम्

३ काकोल्याञ्च शब्दचि॰

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काकी f. a female crow Pa1n2. 6-3 , 42 Pat. on Va1rtt. 2 Pan5cat. Katha1s.

काकी f. personified as a daughter of कश्यपby ताम्राand mother of crows( Hariv. 222 ) and owls( MBh. i , 2620 )

काकी f. the plant काकोलीL.

काकी f. N. of one of the seven mothers of शिशु

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kākī : f.: A mythical female-crow.

Daughter of divine (devī) Tāmrā, she gave birth to owls 1. 60. 54-55.


_______________________________
*3rd word in right half of page p11_mci (+offset) in original book.

Mahabharata Cultural Index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kākī : f.: A mythical female-crow.

Daughter of divine (devī) Tāmrā, she gave birth to owls 1. 60. 54-55.


_______________________________
*3rd word in right half of page p11_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=काकी&oldid=495606" इत्यस्माद् प्रतिप्राप्तम्