यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काकुत्स्थः, पुं, (ककुत्स्थस्य नृपतेरपत्यम् । शिवादि- त्वात् ४ । १ । २१२ । अण् ।) श्रीरामचन्द्रः । इति रामायणम् ॥ (यथा, रघुः १२ । ४६ । “असज्जनेन काकुत्स्थः प्रयुक्तमथ दूषणम् । न चक्षमे शुभाचारः स दूषणमिवात्मनः” ॥ ककुत्स्थवंशोद्भवमात्रम् । अजराजार्थे यथा रघु- वंशे ६ । २ । “काकुत्स्थमालोकयतां नृपाणां मनो बभूवेन्दुमतीनिराशम्” ॥ दशरथार्थे यथा रामायणे ६ । १०५ । १ । “प्रतिप्रयाते काकुत्स्थे महेन्द्रः पाकशासनः” ॥ ककुत्स्थ एव स्वार्थे अण् । पुरा किल महोक्षरूप- धारिणो महेन्द्रस्य ककुदि स्थित्वा असुरान् जितवानतोऽस्य तथात्वम् ।) पुरञ्जयराजः । इति त्रिकाण्डशेषः ॥ (विवरणन्तुककुत्स्थशब्दे द्रष्टव्यम् ॥)

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काकुत्स्थ¦ पुंस्त्री ककुत्स्थस्यनृपस्यापत्यं शिवा॰ अण्। ककुत्-स्थवंश्ये स्त्रियां ङीप्। कुकुत्स्थशब्दे विवृतिः
“काकुत्-स्थमालोकयतां नृपाणाम्”
“तं विनिष्पिष्य काकुस्थो पुरादूषयति स्थलोम्”
“असज्जनेन काकुत्स्थःप्रयुक्तमथदूषणम्” रघुः।
“काकुत्स्थ ईषत्स्मयमान आस्त” भट्टिः

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काकुत्स्थ¦ m. (-त्स्थः)
1. A name of RAMA.
2. The name of a sovereing, also Puranjaya. E. ककुद् pre-eminent, अण् affix, and स्थ who stays or is.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काकुत्स्थः [kākutsthḥ], [ककुत्स्थस्यापत्यं, ककुत्स्थ-अण्] A descendant of ककुत्स्थ, an epithet of the kings of the solar dynasty; काकुत्स्थमालोकयतां नृपाणाम् R.6.2;12.3,46; see ककुत्स्थ.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काकुत्स्थ m. ( g. शिवा-दिPa1n2. 4-1 , 112 )a descendant of ककुत्स्थR. ii , 110 , 28 Ra1jat.

काकुत्स्थ m. N. of अनेनस्MBh. iii , 13516

काकुत्स्थ m. of अजRagh. vi , 2

काकुत्स्थ m. of दश-रथR. i , 23 , 3

काकुत्स्थ m. of राम, i , 24 , 18 Ragh. xii , 46

काकुत्स्थ m. of लक्ष्मणR. iii , 49 , 22

काकुत्स्थ m. N. of a sovereign (also पुरंजय) L.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KĀKUTSTHA : Śrī Rāma got the name Kākutstha be- cause he was born in the dynasty of Kakutstha. (See under Kakutstha).


_______________________________
*5th word in left half of page 367 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=काकुत्स्थ&oldid=495608" इत्यस्माद् प्रतिप्राप्तम्